SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ान ६७० वर्णाभा :- अर्चिषां ज्योतिषां मालावत् भासां - प्रकाशानां राशिवच्च वर्णाभाः -वर्णकान्तिर्येषां ते अर्चिर्माला भासराशिवर्णाभाः, 'सेसं जहा वंभलोगे जावपडिरुवा' शेषं यथा ब्रह्मलोके प्रतिपादितं तथा प्रतिपत्तव्यम् यावद् - असंख्येया योजनकोटीः असंख्येयाः योजनकोटिकोटीः आयामविष्कम्भेण, असंख्येयाः योजनकोटिकोटीः परिक्षेपेण सर्वरत्नमयाः, अच्छाः- स्वच्छाः, श्लक्ष्णाः, मसृणाः, घृष्टाः, सृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः निष्कङ्कटच्छायाः, स प्रभाः, सश्रीकाः, सोदद्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः, सन्ति, 'तत्थ णं' तत्र खेल - उपर्युक्तस्थळे 'हेट्ठिमगेविज्जागाणं' अधस्तन त्रिक ग्रैवेयकाणाम् 'देवाणं' देवानाम् ' एकारमुत्तरे विमाणावाससए' एकादशोत्तरं विमानावासशतम् भवतीति मक्खायं' भवति इत्याख्यातं मया महावीरेण अन्यैश्व तीर्थकुभिः, आर्पत्वाद् 'भवन्ति' इत्यत्र बहुवचनं बोध्यम्, 'ते णं विमाणा सव्वरयणामया जाब पडिरूवा तानि खलु एकादशाधिकशतविमानानि सर्वरत्नमयानि यावत् - अच्छानि - स्वच्छानि श्लक्ष्णानि, मसृणानि, घृष्टानि मृष्टानि नीरजंसि निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि सप्रमाणि सश्रीकाणि सोद्तेजोराशि के वर्ण जैसे हैं । उनकी शेष वक्तव्यता वैसी ही समझ लेनी चाहिए जैसी ब्रह्मलोक की कही है, यावत् वे अतिशय रमणीय हैं, अर्थात् वे विमान असंख्यात करोड बल्कि असंख्यात कोडाकोडी योजन लम्बाई-चौडाई वाले हैं । उनकी परिधि भी असंख्यात कोडाकोडी योजन की है । वे सर्वरत्नमय, स्वच्छ, चिकने, कोमल, घृष्ट (घटारे) सृष्ट (मठारे) नीरज, निर्मल, निष्ंक, निरावरण छाया वाले, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं । वहां अधस्तन ग्रैवेयक देवों के एक सौ ग्यारह विमान हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने कहा है । वे सभी एक सौ ग्यारह विमान सर्वरत्नमय हैं, स्वच्छ, चिकने, कोमल, घृष्ट, 1 " તેમજ તેોરાશિના વણ જેવા વણુ વાળા છે. તેમની ખાકીની વક્તવ્યતા જેવી બ્રાલેાકની કહી છે તેવીજ સમજી લેવી જોઇએ તે અતિશય રમણીય છે. અર્થાત્ તે વિમાને અસંખ્યાત કરાડ એટલે અસ`ખ્યાત કડાકાડી ચેન્જનની લખાઇ પહેાળાઈ વાળા છે. તેમની પરિધિ પણ અસ યાત કાડાકાડીયેાજનની છે. तेथेो सर्वरत्नभय, स्वच्छ, भिक्ष्णा अभण घृष्ट-सृष्ट, नीरन, निर्माण, निष्य, निरावरण छायावाणा, प्रलायुः श्रीस पन्न, प्राशभय, प्रसन्नतान्नड़, દનીય, અભિરૂપ અને પ્રતિરૂપ છે. ત્યાં અધસ્તન ત્રૈવેયક વેના એક સે અગીયાર વિમાન છે તેમ મે તથા અન્ય તી કરેાએ કહ્યું છે. તે બધા એક सो अशीयार विभान सर्वरत्नमय है, स्वच्छ शिक्षणा, अभण, घृष्ट, सृष्ट,,
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy