SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू.२८ ग्रैवेयकादि स्थानादिकम् ९७१ धोतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि च सन्ति, 'एत्थ णं हेडिमगेविनगाणं देवाणं' अत्र खलु-उपर्युक्तस्थले अबस्तनत्रिकौवेयकाणाम् देवानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानिस्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, “तिमु वि लोगस्स असंखेज्जइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्घातलक्ष गणेषु त्रिष्यपि स्थानेषु विपये लोकस्य असंख्येयभागे-असंख्येयतमे भागे वक्तव्यम् 'तत्थ णं वहवे हेहिमगेविज्जगा देवा परिवसन्ति' तत्र खलु-उपर्युक्लस्थाने, बहवोऽधस्तनत्रिकौवेयकाः देवाः परिवसन्ति, ते खलु ग्रैवेयकाः 'सव्वे समिडिया' सर्वे समद्धिका:समाना ऋद्धि येषां ते समद्धिकाः, 'सव्ये समज्जुइया' सर्वे समद्युतिकाः, समाना धुति येषां ते समधुतिकाः, 'सव्वे समजसा' सर्वे समयशसः, समानं यशो येपां ते समयसः 'सव्वे समवला' ला समवलाः, समानं बलं येपां ते समवला:, 'सव्वे समणुशाबा' सर्व समानुमावा: समान:-असुभावः प्रभावः, अनुभाग: समथ्ये वा येषां ते समनुभावाः, 'महासुक्खा' महासौख्याः -महत् सौख्यं येषां ते सहासौख्याः , 'अजिंदा' अनिन्द्रा:-अविद्यमान इन्द्रो येषां ते अनिन्द्राः, अधिपतिरहिता इत्यर्थः, 'अपेस्सा' अग्रेष्याः न विद्यते प्रेष्यत्वं येषां मृष्ट, नीरज, निर्मल, निष्पंक और निराबरण कान्ति वाले हैं। प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं। इस स्थल पर पर्याप्त और अपर्याप्त अधस्तन ग्रैवेयक देवों के स्वस्थान कहे हैं । वे स्वस्थान, उपपात और समुद्घात, इन तीनों अपेक्षाओं से लोक के असंख्यालवे भाग में हैं । उस स्थान में बहुसंख्यक अधस्तनप्रैवेयक देव निवास करते हैं। वे सभी ग्रैवेयकदेव समान ऋद्धि के धारक हैं, सभी समान धुति वाले हैं, सभी समान यश वाले हैं, सभी समान बल वाले हैं, सभी समान प्रभाव या सामर्थ वाले हैं, सभी महान सुख ले सम्पन्न हैं। उनमें कोई इन्द्र नहीं है, अर्थात् अधिपति नहीं है, और न उनमें कोई दास नीन, निम, नि०५४ मन नि२०१२९१ तिवाण छ. प्रमायुत, श्रीस पन्न, પ્રકાશમય, પ્રસન્નતાપ્રદ, દશનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ સ્થળ પર પમ અને અપર્યાપ્ત અધસ્તન શૈવેયક દેના સ્વાસ્થાન કહ્યા છે. તે સ્વસ્થાન. ઉપપાત, અને સમુદ્દઘાત એ ત્રણે અપેક્ષાઓથી લેકના અસંખ્યાતમા ભાગમાં છે. તે સ્થાનમાં બહુ સંખ્યક અધસ્તન-વેયક દેવ નિવાસ કરે છે. તે બધો પ્રિયક દેવ સમાન રૂદ્ધિના ધારક છે. બધાં સમાનધ્રુતિવાળાં છે, બધાં સમાન ચશવાળાં છે. બધા સમાન બળવાળાં છે, બધાં સમાન પ્રભાવવાળા કે સામ. વાળ છે, બધાં મહાન સુખથી સંપન્ન છે. તેમાં કઈ ઇન્દ્ર નથી અર્થાત
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy