SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू.२८ अवेयकादि स्थानादिकम् ९६९ प्ररूपितानि सन्ति ! तदेव प्रकारान्तरेण विशदयितुं पृच्छति-'कहि ण मंते ! हे हिमगेविज्जगादेवा परिवसंति ?' हे भदन्त ! कुत्र खलु कस्मिन् प्रदेशे, अधस्तन त्रिक ग्रैवेयकाः देवाः परिवसन्ति ! भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'आरणच्चुयाणं कप्पाणं उपि जाव उडू दूरं उप्पइत्ता' आरणाच्युतयोः कल्पयोः उपरि-ऊर्ध्वभागे, यावत्-बहूनि योजनानि बहूनि योजनशतानि, बहूनि योजनसहस्राणि बहनि योजनशतसहस्राणि, बहुका योजनकोटीः, बहुका योजनकोटिकोटी:, ऊर्ध्वम्-उपरिभागे दुरम उत्पत्य-उद्गम्य, 'एत्थ णं' अत्र खलु-उपर्युक्तस्थले 'हेछिमगेविज्जागाणं देवाणं' अधस्तन त्रिकौवेयकाणाम् देवानाम् 'तओ गेविज्जगविमाणपत्थडा' त्रयः-त्रिसंख्यकाः ग्रैवेयकविमानप्रस्तटाः ‘पण्णत्ता' प्रज्ञप्ताः-प्ररूपिताः सन्ति, ते च ग्रैवेयकविमानप्रस्तटाः कीदृशा इत्याह-'पाईणपडीणायया' प्राचीनप्रतीचीनायता:-पूर्वपश्चिमायामाः, “उदीणदाहिणविच्छिना' उदीचीनदक्षिणविस्तीर्णाः-उत्तरदक्षिणविस्ताराः, 'पडिपुण्णचंदसंठाणसंठिया' प्रतिपूर्णचन्द्रसंस्थानसंस्थिताः, परिपूर्णचन्द्रमण्डलाकाराः; 'अच्चिमालीभासरासिवण्णाभा' अचिर्माला भासराशिप्रकारान्तर से स्पष्टता के लिए पुनः यही प्रश्न दोहराया गया है-हे भगवन् ! निचले वेयक देव कहां निवास करते हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! आरण-अच्युत कल्पों के ऊपर यावत् बहत योजन, बहुत सौ योजन, बहुत हजार योजन, यहुत लाख योजन, बहुत करोड योजन, बहुत कोडा कोडी योजन की ऊंचाई पर दूर जाकर निचले ग्रैवेयक देवों के तीन ग्रैवेयक विमान प्रस्तट हैं । तात्पर्य यह है कि एक दूसरे के ऊपर तीन अधस्तन (निचले) ग्रैवेयक हैं, ऐसा निरूपण किया गया है । वे ग्रैवेयक विमानों के प्रस्तट पूर्व और पश्चिम में लम्वे हैं तथा उत्तर और दक्षिण में विस्तीर्ण हैं। वे पूर्ण चन्द्रमा के आकार के हैं और ज्योतियों के समूह एवं પ્રશ્નને હરાવીને કહ્યો છે. હે ભગવન ' નિચલા સૈવેયક દેવ ક્યાં નિવાસ કરે છે ? શ્રી ભગવાન ઉત્તર દે છે–હે ગૌતમ ! આરણ અશ્રુત કલ્પના ઉપર યાવતુ ઘણા એજન; ઘણા સે જન, ઘણા હજાર એજન, ઘણા લાખ યોજન, ઘણા કરેડ પેજન, ઘણું કડાકેડી જનની ઊંચાઈ પર દૂર જઈને નિચલા જૈવેયક દેના ત્રણ પ્રેવેયક વિમાન પ્રસ્તર છે. તાત્પર્ય એ છે કે એક બીજાના ઉપર ત્રણ અધસ્તન (નિચલા) રૈવેયક છે એમ નિરૂપણ કરેલું છે. તે વેયક વિમાનના પ્રસ્તર પૂર્વ અને પશ્ચિમમાં લાવ્યા છે તથા ઉત્તર અને દક્ષિણમાં વિસ્તીર્ણ છે. તેઓ પૂર્ણ ચન્દ્રમાના આકારના છે અને તિઓના સમૂહ प्र० १५२२
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy