SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. १ सु.६ जीवादीनां वर्णादिना परस्परसंर्वेधनिरूपणम् ७३ केचित् - 'लुम्खफासपरिणया वि' - रुक्षस्पर्शपरिणता अपि भवन्ति, 'संठाणओ - परिमंडलसंठाणपरिणया वि' वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंसठाणपरिणया वि, आयतसंठाणपरिणया वि२०' ये स्कन्धादयो वर्णतोहारिद्रवर्णपरिणता स्तेपां मध्ये केचित् - 'संठाणओ' - संस्थानतः ' परिमंडल ठाणपरिणया वि'- परिमण्डलसंस्थानपरिणता अपि भवन्ति केचित् चट्टसंठाणपरिणया वि, - वृत्तसंस्थानपरिणता अपि भवन्ति, केचित् - तंस संठाणपरिणया वि’ यस संस्थानपरिणता अपि भवन्ति केचित् 'चउरंसठाणपरिणया वि' - चतुरस्रसंस्थापरिणता अपि भवन्ति केचित् - ' आयतसंठाणपरिणया वि२०' - आयतसंस्थानपरिणता अपि भवन्ति; 'जे वण्णओ सुकिल्लवण्णपरिणया, ते गंध ओ सुभिगंधपरिणया वि, दुव्भिगंधपरिणया वि' ये स्कन्धादयः 'वण्णओ' वर्णतः 'सुकिल्लचणपरिणया' - शुक्लवर्णपरिणता स्ते 'गंधओ' तेषां मध्ये केचिद् गन्धतः, 'सुभिगंधपरिणया वि' - सुरभिगन्धपरिणता अपि भवन्ति, 'दुभिगं परिणया वि' दुरभिगंध परिणता अपि भवन्ति 'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरस - परिणया वि, महुररसपरिणया वि, ये शुक्लवर्णपरिणताः स्कन्धादय स्तेपां मध्ये केचित् - 'रसओ' - रसतः - रसापेक्षया, 'तित्तर सपरिणया वि'- तिक्तरस परिणता अपि भवन्ति, केचित् - 'कड्यरसपरिणया वि' - कटुकरसपरिणता अपिं भवन्ति, केचित् - 'कसायरसपरिणया वि, - कपायरसपरिणता अपि भवन्ति; केचित्-'अंविलरसपरिणया वि' - अम्लरसपरिणता अपि भवन्ति, केचित् - मदुर रसपरिणया वि, - मधुररसपरिणता अपि भवन्ति, 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये पूर्वोक्ताः शुक्लवर्णपरिणताः स्कन्धादय स्तेषां मध्ये केचित् 'फासओ' स्पर्शतः, 'कक्खडफासपरिणया वि' - कर्कशस्पर्शपरिणता अपि भवन्ति, जो पुगल शुक्लवर्णवाले हैं अर्थात् जिनका परिणमन शुक्लवर्ण के रूप में हो रहा है, वे गंध की अपेक्षा सुगंधवाले भी हैं, और दुर्गंध वाले भी हैं, अर्थात् उनमें से कोई सुगंध परिणामवाले और कोई दुर्गंध परिणामवाले होते हैं । रसकी अपेक्षा से कोई तिक्त रसवाले જે પુદ્ગલા સફેદ રંગનાં છે અર્થાત્ જેનું પરિણામ શુકલ લના રૂપમાં છે. તે ગોંધની અપેક્ષાએ સુગ ધવાળા પણ છે, અને દુર્ગંધવાળા પણ છે, અર્થાત્ તેમાંથી કાઇ સુગધ પરિણામ વાળાં અને કાઇ દુર્ગન્ધ પરિણામ વાળાં ડૅાય છે. રસની અપેક્ષાએ કેાઇ તીખા રસવાળા હેાય છે, કોઇ કડવા રસ प्र० १०
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy