SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७४ प्रज्ञापनासूत्रे केचित् - 'मउयफासपरिणया वि' - मृदुकस्पर्शपरिणता अपि भवन्ति, केचित्'गुरुयफासपरिणया वि' - गुरुकस्पर्शपरिणता अपि भवन्ति, केचित् - 'लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति, केचित् - 'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचित् - 'उसिणफासपरिणया वि' उष्णस्पर्शपरिणता अपि भवन्ति, केचित् - 'णिद्धफासपरिणया वि' - स्निग्धस्पर्शपरिणता अपि भवन्ति, केचित् - 'लुकखफासपरिणया वि' - रूक्षस्पर्शपरिणता अपि भवन्ति, 'संठाणओ परिमंडल संठाणपरिणया वि' बटूटसंठाणपरिणया वि, तस संठाणपरिया वि, चउरंसठाणपरिणया वि, आययसंठाणपरिणया वि२०' १०० । पूर्वोक्ता ये स्कन्धादयो वर्णतः शुक्लवर्णपरिणता स्तेपां मध्ये केचित् - 'संठाओ' संस्थानतः, 'परिमंडल रांठाणपरिणया वि'- परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचित् - 'वट्टसंठाणपरिणया वि, - वृत्तसंस्थानपरिणता अपि भवन्ति, केचित् - 'तंस संठाणपरिणया वि' त्र्यत्रसंस्थानपरिणता अपि भवन्ति, केचित् - 'चउरं ससं ठाणपरिणया वि' चतुरस्त्र संस्थानपरिणता अपि भवन्ति, केचित् - 'आययसंठाणपरिणया वि' - आयत संस्थानपरिणता अपि भवन्ति ॥ ६ ॥ होते है, कोई कटुक रसवाले भी होते हैं, कोई कषाय रसवाले भी होते हैं कोई अम्लरसवाले भी होते हैं और कोई मधुर रसवाले भी होते हैं । स्पर्श की दृष्टि से इन शुक्लवर्णवाले पुद्गगलों का विचार किया जाय तो इनमें से कोई कर्कश स्पर्शवाले होते हैं, कोई मृदुस्पर्शवादे होते हैं कोई गुरु स्पर्शवाले, कोई लघु स्पर्शचाले कोई शीतस्पर्शवाले कोई उष्ण स्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शबाले होते हैं । जो पुद्गल वर्ण से शुक्ल है, उनमें यदि संस्थान का विचार किया जाय तो कोई परिमंडल संस्थानवाले होते हैं, कोई वृत्त संस्थानवाले, होते हैं, कोई त्रिकोण संस्थानवाले होते हैं। कोई चतुष्कोण संस्थान વાળાં પણ હાય છે, કેાઇ તુરા રસવાળા હાય છે કાઇ ખાટા રસવાળાં પશુ ૬ ડ્રાય છે અને કોઇ મધુર રસવાળાં પણ હોય છે. સ્પર્શીની દૃષ્ટિએ આ શુકલ વ વાળાં પુદ્ગલાના વિચાર કરવામા આવે તે તેએમાંથી કાઇ કશ સ્પવાળાં રહેાય છે, કાઇ કામળ સ્પર્શીવાળી હેાય છે. કેાઈ ગુરૂ સ્પર્શીવાળાં, કેાઈ લઘુ સ્પર્શીવાળાં, કાઇ ઠંડા પવાળાં, કોઇ ગરમ સ્પર્શીવાળાં, કોઇ સ્નિગ્ધ સ્પ વાળાં અને કઇ રૂક્ષ સ્પર્શીવાળાં અને છે. જે પુદ્ગલા ૨ગે શુકલ છે, તેમાં જો સસ્થાનના વિચાર કરાય તે કાઇ પરિમ’ડલ સંસ્થાનવાળા હાય છે, કોઇ વૃત્ત (ગાળ) સ સ્થાનવાળાં હોય છે, કાઇ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy