SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७२ 'प्रमापनासूत्रे परिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचित्-'कट्यग्सपरिणया वि'कटुकरसपरिणता अपि भवन्ति, केचित्-'कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति, केचित्-'अविलरसपरिणया वि-अम्लररापरिणता अपि भवन्ति, केचित्-'महुररसपरिणया वि-मधुररसपरिणता भवन्ति, 'फासो कक्वड फासपरिणया वि मउयफासपरिणया वि मुख्यफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि णिद्धफासपरिणया कि, लुक्खफासपरिणया वि' ये पूर्वोत्ता हारिद्रवर्णपरिणताः स्कन्धादयस्तेषां मध्ये केचित्'फासो' स्पर्शतः, 'कक्कडफासपरिणया वि'- करशहापरिणता अपि भवन्ति, केचित-'मउयफासपरिणया वि'-मृदकरपर्शपरिणता अपि भवन्ति, कंचित-गुरुयफासपरिणया त्रि'-गुरुकास्पर्शपरिणता अपि भवन्ति, केचिन्-'लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचिद-सीयफासपरिणया नि'-शीतस्पर्शपरिणता अपि भवन्ति, 'उसिणफासपरिणया वि' उणस्पर्शपरिणता अपि भवन्ति, केचित्-गिद्ध फारसपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, कोई तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्लरसवाले और कोई धुर रसवाले होते हैं। स्पर्श की अपेक्षा से विचार किया जाय तो उनमें से कोई कर्कश स्पर्शवाले, कोई तु स्पर्शचाले कोई गुरु स्पर्शाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शवाले, कोई उष्ण स्पर्शनाले, कोई स्निग्धस्पर्शवाले, कोई रूक्ष स्पर्शवाले भी होते हैं। ये पीले वर्ण के पुद्गल संस्थान की अपेक्षा से कोई परिमंडल संस्थानवाले, कोई वृत्त संस्थानबाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले, और कोई आयत संस्थानवाले होते हैं । કઈ તીખા રસવાળા, કેઈ કડવા રસવાળાં, કેઈ કષાય (તરા) રસવાળાં, કઈ ખાટા રસવાળાં, તે કઈ મધુર રસવાળાં હોય છે. સ્પર્શની અપેક્ષાએ વિચાર કરવામા આવે છે તેમાંથી કેઈ કર્કશ સ્પર્શવાળાં, કોઈ મૃદુ, સ્પર્શવાળા, કેઈ ગુરૂ સ્પર્શવાળા, કોઈ લઘુ સ્પર્શવાળાં કઈ શીત સ્પર્શવાળા, તે કઈ ઉણ સ્પર્શવળાં, કોઈ સ્નિગ્ધ સ્પર્શવાળા, કોઈ રૂક્ષ સ્પર્શવાળા પણ હોય છે આ પીળાર ગના પુદ્ગલ સ સ્થાનની અપેક્ષાએ. કઈ પરિમંડલ સંસ્થાવાળા, કોઈ વૃત્ત સ સ્થાવાળાં, કેઈ ત્રિકોણ સંસ્થાવાળા. કેઈ ચતુષ્કણ સસ્થાવાળાં અને કઈ આયત સંસ્થાનવાળા હોય છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy