SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. १ सु. ६ जीवादीनां वर्णादिना परस्परसंवेधनिरूपणम् ७१ अपि भवन्ति, केचित् - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति, केचित् - 'णिद्धफासपडिणया वि' - स्निग्धस्पर्शपरिणता अपि भवन्ति, केचित् - 'लुक्ख फासपरिणया वि' रुक्षस्पर्शपरिणता अपि भवन्ति, 'संठाणओ परिमंडल संठाणपरिणया वि, वसंठाणपरिणया वि, तंससंठाणपरिणया वि' चउरंसठाणपरिणया वि, आयतसंठाणपरिणया वि२०' ये पूर्वोक्ताः स्कन्धादयो वर्णतो लोहितवर्णपरिणता स्तेपां मध्ये केचित् 'संठाणओ' - संस्थानतः, 'परिमंडलसंठाणपरिणया वि' परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचित् - 'वठाणपरिणया वि' - वृत्तसंस्थानपरिणता अपि भवन्ति, केचित् - 'तंससंठाणपरिणया वि' - त्र्यसंस्थानपरिणता अपि भवन्ति, केचित् - 'चउरंस संठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचित् - 'आययसंठाणपरिणया वि' आय संस्थान परिणता अपि भवन्ति, 'जे वण्णओ हालिदवण्णपरिणया ते गंधओ सुगंध परिणयावि, दुग्भिगंधपरिणया वि' ये स्कन्धादयः 'वण्णओ' वर्णतः 'हालिद्दवण्णपरिणया' - हारिद्रवर्णपरिणताः भवन्ति 'ते गंधओ' ते गन्धतः गन्धापेक्षया 'सुभिगंध परिणया वि' - सुरभिगन्धपरिणता अपि भवन्ति, 'दुब्भिगंधपरिणया वि' - दुरभिगन्धपरिणता अपि भवन्ति, 'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' 'रसओ' - रसतः - रसापेक्षयेत्यर्थः तेषां मध्ये केचित् 'तित्तरसहैं, कोई उष्ण स्पर्शवाले भी होते हैं, कोई स्निग्ध स्पर्शवाले भी होते हैं, कोई रूक्ष स्पर्शवाले भी होते हैं । 5 लोहित वर्णवाले इन पुद्गलों में संस्थान की अपेक्षा से कोई परिमंडल संस्थानवाले, कोई वृत्तसंस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले और कोई आयत संस्थानवाले भी होते हैं। जो पुद्गल पीले वर्णवाले हैं अर्थात् जिनका परिणमन पीतवर्ण के रूप में हो रहा हैं, वे गंधकी अपेक्षा सुरभि गंधवाले भी होते हैं, और दुरभि गंधवाले भी होते हैं । रस की दृष्टि से देखें तो उनमें से છે, કાઇ સ્નિગ્ધ સ્પર્શીવાળા પણુ હાય છે. કાઇ રૂક્ષ સ્પ વાળા પણ હાય છે. લાલ રંગના આ પુદ્ગલામાથી સસ્થાનની અપેક્ષાએ કોઇ પરિમ ડલ સ સ્થાનવાળાં, કોઇ વૃત્ત સ સ્થાનવાળા, કેઇ ત્રિકેણુ સંસ્થાનવાળાં, કેઇ ચતુષ્કાણુ સસ્થાનવાળાં અને કાઇ આયત સંસ્થાનવાળા પણુ હાય છે. જે પુદ્ગલા પીળા રગવાળાં છે અર્થાત્ જેએનુ પરિવર્તન પીળા રંગના રૂપમાં થઇ રહ્યું છે, તેએ ગધના અપેક્ષાએ સૂરિભ ગ ધવાળાં પણ હાય છે અને દુરભિ ગ ંધવાળાં પણ હાય છે. રસની દૃષ્ટિએ જોઈએ તે તેમાંથી
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy