________________
प्रमैयबोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९१७ आयामविकावंभेणं, असंखिज्जाओ जोयणकोडाकोड़ीओ परिक्खेवेणं, सव्वरयणासया अच्छा लण्हा लण्हा बट्टा भट्टा नीरया निम्मला निप्पंका, निझकंकडच्छाया लप्पमा, लस्लिरीया सउ. जजोथा पालाईया दरिलणिज्जा अभिरूवा पडिब्बा, एत्थ णं आरणच्चुयाणं देवाणं तिनि विमाणावाससया भवतीति सक्खायं, ते णं विमाणा सवरयणालया अच्छा, साहा, लोहा, घट्टा मटा नीरया निम्सला निप्पंका निककडच्छाया सध्यभा, सस्सिरिया, सउजोया, पासाईया दरिसणिज्जा अभिरूवा, पडिरूवा, तेसिणं विमाणाणं कप्पाणं वहुमज्झदेसभाए पंचवसिया पाणता, तं जहा-अंक डिसए, फलिहवडिसए, रयणवडिसए, जायरूब वडिसए, मज्झे एत्थ अच्चुवडिसए, ते णं वसिया सव्वरयणामया जाव पडिरूबा, एत्थ णं आरणच्चुयाणं देवाण पज्जत्तापज्जत्तागं ठाणा पण्णता, तिसु वि लोयस्त असंखेज्जइ. भागे, तत्थ णं बहवे आरणच्चुया देवा परिवसंति, अच्चुए एत्थ देविंदे देवराया परिवसइ, जहा पाणए जाव विहरइ, नवरं तिण्हं विमाणावाससयाणं दसण्हं सामाणियसाहस्सीणं, चत्तालीसाए आयरक्खदेवसाहस्सीणं आहेबच्चं कुव्वमाणे जाव विहरइ, बत्तीसअटवीसा बारस अट्टचउरो सयलहस्सा । पपणा चचालीसा छच्चसहस्सा सहस्सारे ॥१४६॥ आणयपाणय कप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि। सत्त विमाणसथाई चउसु वि एएसु कप्पेसु ॥१४७॥ सामाणियसंगहणीगाहा-चउरासीई असीई बावत्तरी सत्तरी य सट्टी य। पन्नाचत्तालीसा तीसा वीसा दस सहस्सा ॥१४८॥ एए चेव आयरक्खा चउग्गुणा ॥सू० २७॥
छाया--कुत्र खलु भदन्त ! ब्रह्मलोकदेवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! ब्रह्मलोकदेवाः परिवसन्ति ? गौतम ! सनत्कु