________________
प्रमेयबोधिनी टीका द्वि. पद २ सू. २२ पिशाचदेवानां स्थानानि
८०९ .
परिवसंति, महिड्डिया जहा ओहिया जाव विहरंति, काल महाकाला इत्थ दुवे पिसाविंदा पिसायरायाणो परिवसंति. महिडिया महज्जुइया जाव विहरंति, कहि णं भंते ! दाहिणिल्लाणं पिसायाणं देवानं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवर्तति ? गोयमा ! जंबूदीवे दीवे मंदरस्स व्वयस्स दाहिणेणं इमीसे रयणप्पभा पुढवीए रयणा. मयस्स कंडस्ल जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहिता हट्टा चेगं जोयणसयं दजित्ता मज्झे अट्टसु जोयणसएसु एत्थ गं दाहिजिल्लाणं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससहस्सा भवतीति मक्खायं, ते णं भवणा जहा ओहिओ भवणवण्णओ तहा भाणियव्वो जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता, तिसु वि लोगस्स असंखेज्जइभागे, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरंति, काले एत्थ पिलायिंदे पिसायराया परिवस, महिडिए जाब पभासेमाणे, से णं तत्थ तिरियमसंखेज्जाणं भोज्जाणं भोमेज नयरावासस्यसहस्साणं चउन्हं सामाणियसाहस्सीणं चउण्ह य अग्गमहिसीणं सपरिवाराणं, तिवहं परिमाणं सत्तण्हं अणियाणं सतह अणियाहि वईणं सोलसहं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव विहरइ, उत्तरिहाणं पुच्छा, गोयमा ! जहेव दाहिलाण वसव्वया तहेव उत्तरिल्लापि, नवरं मंदरस्स पव्वयस्स उत्तरेणं महाकाले, एत्थ पिसायिंदे पिसायराया परिवसइ, जाव विहरड़, एवं जहा पिसायाणं तहा भूयापि, जाव गंधव्वाणं, नवरं इंदेसु णाणतं
प्र० १०२