________________
८०८
- प्रक्षापनासूचे तुडियघणमुइंगपडुप्पवाइयरवेणं' महताऽतनाट्यगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितर वेण, महता-विशालेन रवेण इत्यग्रेणान्वयः, कीदृशेन ते नेत्याह-अहतानि अव्याहतानि आख्यानक प्रतिवद्धानि वा सततानुवन्धीनि यानि नाटयगीतवादिततन्त्रीतलतालत्रुटितानि यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितस्तेषां रवेण शव्देनेत्यर्थः, तत्र नाटयं-नृत्यम् नर्त नमित्यर्थः, गीतगानम्, तन्त्री-वीणा, तलौ करतलौ, ताल:-कंसिया 'झारि' इति भाषा प्रसिद्धः, त्रुटितानि वाद्यविशेषरूपाणि, घनमृदङ्गः-धनाधनसमानध्वनिः, 'दिव्वाई' दिव्यान्, दिविभवान् दिव्यान्-अपूर्वान् इत्यर्थः, 'भोगभोगाई' भोगभोगान्, भोगाः भोगाः भोगभोगाः तान् शब्दरसरूपगन्धस्पर्शस्रक्चन्दनवनिताविलासधनपरिवारादि सम्पत्तिकामभोगान् इत्यर्थः, 'भुंजमाणा' भुञ्जानाः अनुभवन्तः, 'विहरंति-आसते इत्यर्थः ॥सू० २१॥ ..
पिशाचादिव्यन्तरस्थानादि वक्तव्यताप्रस्तावः- मूलम्-कहि णं भंते ! पिलायाणं देवाणं पजत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! पिलाया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्स बाहल्लस्स उवरिं एगं जोयणसयं ओगाहित्ता, हेट्रा चेगं जोयणसयं बजित्ता मज्झे असु जोयणलएसु, एत्थ णं पिलायाणं देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवंतीति मक्खाय, तेणं भोमेज्जनगरा बाहिं वट्टा जहा ओहिओ भवणवण्णओ तहा भाणियव्यो जाव पडिरूवा, एत्थ पिसायाणं देवाणं एज्जत्तापज्जत्ताणं ठाणा पण्णत्ता, तिसु वि लोगस्त असंखेज्जइभागे, तत्थ बहवे पिसाया देवा द्वारा बजाए हुए वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की ध्वनि के साथ दिव्यादि मोग-उपभोगों को अर्थात् शब्द, रस, रूप, गंध, स्पर्श, माला, चन्दन, वनिताविलास, धन, परिवार, सम्पत्ति आदि रूप कामभोगों को भोगते हुए रहते हैं ॥२१॥ સંરક્ષણ કરતાં કરતા નિરન્તર થનારા નાટ્ય, ગીત, કુશલ વગાડનારાઓથી વગાડેલ વીણ તલ, તાલ, ગુટત, મૃદ ગ આદિ વાદ્યોના અવાજના શ્રવણ સાથે દિવ્ય ભેગ ઉપભેગેને ભોગવતા થકા રહે છે. તે ૨૧ છે