________________
८०७
प्रमेयबोधिनी टीका डि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि शरीरवर्णसुन्दरता 'दस दिसाओ' दशदिशः, 'उज्जोवेमाणा' उदद्योतयन्तः - प्रकाशयन्तः, 'पभासेमाणा' प्रभासयन्तः - शोभयन्तः, 'तेणं तत्थ' ते खलुपूर्वोक्ताः- वानव्यन्तराः, तत्र - उपर्युक्त स्वस्थानेषु 'साणं साणं' स्वेषां स्वेपाम् - आत्मीयात्मीयानां 'असंखेज्जभौमेज्जन गरावाससयसहरसाणं' असंख्येयभौमेयनगरावासशतसहस्राणाम् ' साणं साणं' स्वासां स्वासाम् ' सामाणियसाहस्सीणं' सामानिकसाहस्रीणाम्, 'साणं साणं' स्वेषां स्वेपाम् ' अणीयाणं' अनीकानाम् सैन्यानाम् ' साणं साणं' स्वेषां स्वेपाम् 'अणिीयाहिवईणं' अनीकाधिपतीनाम् 'साणं साणं' स्वासां स्वासाम् ' आयरक्खदेव साहस्सीणं' आत्मरक्षकदेवसाहस्रीणाम् 'अन्ने सिंचवहूणं' अन्येषाञ्च बहूनाम् ' वाणमंतराणं' वानव्यन्तराणां देवाणय' देवानाञ्च, 'देवीणय' देवीनाच 'आहेवच्च' आधिपत्यम्, अधिपतेः कर्म आधिपत्यम् - रक्षणम् 'पोरेवच्च' पौरपत्यम, पुरपतेः कर्म पौरपत्यम्, समेषामात्मीयानामग्र नेतृत्वम्, भरणपोषणकर्तृत्वम्, 'महत्तरगत' महत्तरकत्वम्, महत्तरत्वमित्यर्थः, ‘आणाईसर से णावच्च' आज्ञेश्वर से नापत्यम्, आज्ञया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः, आज्ञेश्वरश्चासौ सेनापतिश्चेति आज्ञेश्वरसेनापतिस्तस्य कर्म आज़ेश्वर सेनापत्यम्, स्वस्व सैन्यम्प्रति अपूर्वमाज्ञाप्रधानत्वमित्य र्थः, 'कारेमाणा' कारयन्तः, अन्यैर्नियुक्तकर्मचारिवर्गैः सम्पादयन्तः ' पालेमाणा' पालयन्तः, स्वयमेव संरक्षन्तः, 'महयाहय नट्टगीयवाइसतंतीतलता-ल सुन्दरता से दशों दिशाओं को प्रकाशित करते हुए, शोभित करते हुए वे वान - व्यन्तर देव उपर्युक्त स्थानों हैं, अपने-अपने लाखों भौमेय नगरावासों का, अपने-अपने हजारों सामानिक देवों का, अपनी-अपनी अग्रमहिषियों का, अपनी-अपनी परिषदों का, अपने - अपने अनीकों का अपने-अपने अनीकाधिपतियों का, अपने-अपने सहस्रों आत्मरक्षक देवों तथा अन्य वहुसंख्यक वान-व्यन्तर देवों एवं देवियों का आधिपत्य, अग्रेसरत्व, स्वामित्व, पोषकत्व, महत्तरत्व आज्ञा के द्वारा ईश्वरत्व तथा सेनापतित्व करवाते हुए, स्वयं उनका संरक्षण करते हुए, निरन्तर होने वाले नाटय, गीत, कुशल वादक શેભિત કરતા તે વાનભ્યન્તર દેવ ઉપર્યુક્ત સ્થાનામાં, પોતપોતાના લાખા ભૌમેય નગરાવાસેાના, પોતપેાતાના હજારા સામાનિક દેવાના, પોતપાતાની અગ્ર મહિષિચેાના, પોતપેાતાની પરિષદના, પોતપાની અનીકાના, પોતપેાતાના અની કાધિપતિયાના, પોતપાતાના હારે આત્મરક્ષક દેવેશના તથા અન્ય મહુસ ખ્યક વાનભ્યન્તર દેવા તેમજ દૈવિયેના આધિપત્ય, અગ્રેસરત્વ, સ્વામિત્વ પેષકત્વ, મહત્તરત્વ, આજ્ઞા દ્વારા ઇશ્વરત્વ તથા સેનાપતિત્વ કરાવતા, સ્વયં તેમનુ