SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्र च येषां ते विचित्रमालामौलिमुकुटा, लिचित्रमालामौलयो वा, विचित्रा माला. मौलौ मस्तके येषां ते तथाविधा इति तदर्थः, 'कल्लाणगपवरवत्थपरिहिया' कल्याणकप्रवरवस्त्रपरिहिताः, कल्याणक-कल्याणकारि, प्रवरं-श्रेष्ठ, वस्त्रं परिहितं यैस्ते कल्याणकप्रवरवस्त्रपरिहिताः तथा 'कल्लाणगपवरमल्लाणुलेवणधरा' कल्याणकप्रवरमाल्यानुलेपनधराः-कल्याणकं-कल्याणजनकं, प्रवरं श्रेष्ठ, माल्यं पुष्पस्रनम्, अनुलेपनश्च धरन्तीतिकल्याणकप्रवरमाल्यानुलेपनधराः, 'भासुरवोंदी' -भास्वरवोन्दयः, भास्वराः-देदीप्यमानाः, वोन्दयः-शरीराणि येषां ते भास्वखोदन्यः, 'पलंववणमालधरा' प्रलम्बवनमालाधराः प्रलम्बा वनमाला धरन्तीतिप्रलम्बवनमालाधराः सन्तः, 'दिव्वेणं वण्णेणं' दिव्येन-अपूर्वेण, वर्णेन-रूपेण 'दिव्वेणं गंधेणं' दिव्येन गन्धेन 'दिव्वेणं फासेणं' दिव्येन स्पर्शन, 'दिन्वेणं संघयणेणं' दिव्येन संहननेन-अस्थिरचनाविशेषेण संहननेनेवेत्यर्थः न तु साक्षात् देवानां संहननासंभवात् 'दिव्वेणं संठाणेणं' दिव्येन. संस्थानेन-शरीराकृतिरचनाविशेषेण, 'दिवाए इड्डीए' दिव्यया ऋद्धया-विमानाभरणादि सम्पत्त्या, 'दिवाए जुइए' दिव्यया द्युत्या, 'दिव्वाए-पभाए' दिव्यया प्रभयानगरावासगतया 'दिव्याए छायाए' दिव्यया छायया-कान्त्या समुदायशोभया 'दिव्याए अच्चीए' दिव्येन अर्चिपा, शरीरवर्तिमणिरत्नादितेजसा, 'दिव्वेणं तेएणं' दिव्येन तेजसा-शरीरप्रभवेण, दिव्वाए लेसाए' दिव्यया लेश्यया और मुकुट होता है । वे कल्याणकारी और श्रेष्ठ वस्त्रों का परिधान करते हैं । कल्याणकर तथा उत्तम माला और अनुलेपन के धारक होते हैं। उनका शरीर देदीप्यमान होता है। वे लम्बी लटकती हुई वनमाला को धारण करते हैं । अपने दिव्य-अपूर्व वर्ग से, दिव्य गंध से, दिव्य स्पर्श से, दिव्य संहनन से, दिव्य संस्थान से, दिव्य ऋद्धि से, दिव्य युति से, दिव्य नगरावास संबंधो प्रभा से, दिव्य कान्ति से, शरीर पर धारण किए हुए मणि-रत्न आदि के दिव्य तेज से, दिव्य शारीरिक तेज से और दिव्य लेश्या अर्थात् शरीरिक સુગટ હેાય છે. તેઓ કલ્યાણકારી અને શ્રેષ્ઠ વસ્ત્રોનું પરિધાન કરે છે. કલ્યાણ કર તથા ઉત્તમ માળા અને અનુલપનના ધારક હોય છે. તેમના શરીર દેદી માન હોય છે. તેઓ લાંબી લટકતી વનમાલા ધારણ કરે છે. પિતાના દિવ્ય અપૂર્વ વર્ણથી દિવ્ય ગંધથી, દિવ્ય સ્પર્શથી. દિવ્ય સંહનનથી. દિવ્ય સંસ્થાનથી દિવ્ય રૂદ્ધિથી દિવ્ય દૃતિથી. દિવ્ય નગરાવાસ સમ્બન્ધી પ્રભાથી, દિવ્ય કાતિથી શરીર પર ધારણ કરેલ મણિરત્ન આદિના દિવ્ય તેજથી દિવ્ય શારીરિક તેજથી અને દિવ્ય લેશ્યા અર્થાત્ શારીરિક સુન્દરતાથી દશે દિશાઓને પ્રકાશિત કરતા
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy