SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयबोधिनी टीका डि. पद २सू२१ वानव्यन्तरदेवानां स्थानानि - कास्यैन, न तु एकभागेन रत्नमयानि समस्तरत्नमयानि इत्यर्थः, अच्छानि स्फटिकादतिनिर्मलानि, 'सम्हा' श्लक्ष्णानि - चिकणपुद्गल स्कन्धविनिर्मिता 'लण्हानि' मसृणानि, अत्यन्त कोमलानि, मटणवाचको देशीयो लण्हः शब्दः, 'घट्टा' घृष्टानि - पापाणादि मूर्तिवत् तीक्ष्णशाणादिना वृष्टानीव 'महानि' मृष्टानि, कोमलशान प्रस्तारप्रतिमेव प्रक्षितानि, अत एव 'नीरया' नीरजांसि - स्वाभाविक रजोराहित्येन 'निम्मला' निर्मलानि अतिस्वच्छानि आगन्तुकमलवर्जितत्वात् 'निष्पंका' निष्पङ्कानि - पङ्करहितानि निष्कलङ्कानि इत्यर्थ: 'निक्कंकडच्छाया' निष्कङ्कटच्छायानि निष्कङ्कटाः कवचरहिता, आवरणवर्जिता इत्यर्थः, छाया कान्तिर्येषां तानि निकटच्छायानि निरावरणकान्तियुक्तानि - ८०१ 'अच्छा' " 'सप्पा' सप्रभाणि, स्वाभाविकतया ग्रमायुक्तानि 'सस्सिरिया' सश्रीकाणिश्रिया - लक्ष्म्या शोभया सहितानि युक्तानि इति सश्रीकाणि, समरीइया । 'समरीचिकानि - मरीचिभिः किरणैः सहितानि वहिःप्रसृतकिरणसमू हानि 'सउज्जोया' सोद्योतानि बाह्यवस्तुसमुदायप्रवशकप्रकाशयुक्तानि - 'पासाइया' प्रसादीयानि - प्रसादाय आनन्दाय हितानि प्रासादीयानि, स्वान्ता- नन्दसन्दोहजनकानि इत्यर्थः प्रासादिकानि वा 'दरिसणिज्जा' दर्शनीयानि - परम रमणीयतया दर्शनयोग्यानि 'अभिरूपा' अभिरूपाणि, अत्यन्तकमनीयानि, 'पडिरुवा' प्रतिरूपाणि - अत्यन्त - सुन्दराणि प्रतिक्षण नव नव रूपसम्पन्नानि सन्ति इत्यर्थः ' एत्थ णं' अत्र खल- उपर्युक्तस्थलेषु ' वाणमंतराणं देवाणं' वानव्यन्तराणां देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि - स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'तिसृ विलोयस्स असंखेज्जइभागे' त्रिप्वपि स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयतमो भागो वक्तव्यः, 'तत्थ णं बहवे वाणमंतरा देवा परिवसंति' तत्र खलु - उपर्युक्तस्थानेपु, बहवो वानव्यन्तरा देवाः परिवसन्ति, 'तं जहा ' तद्यथा 'पिसाया' पिशाचाः १, 'भूया' भूताः २, 'जक्खा ' यक्षाः ः ३, 'रक्खसा' राक्षसा : ४, 'किनारा' किन्नराः ५, 'किंपुरिसा' किम्पुरुपाः, ६, 'भुयगवइणो' भुजगपतयः, 'महाकाया' महाकायाः महोरगाः ७ वे वा - व्यन्तर देव इस प्रकार हैं- ( १ ) पिशाच (२) भूत (३) यक्ष (४) राक्षश (५) किन्नर (६) किम्पुरुष, (७) भुजगपति महाकाय महोरग और (८) गन्धर्व । ये देव अत्यन्त कुशल गन्धर्व जाति के वानव्यन्तर देवा अझरना छे - ( १ ) पिशाय (२) लूत (४) यक्ष (४) राक्षस (4) छिन्नर (६) भ्यु३५ (७) सुभगयति महाक्षय भोरंग अने (૮) ગન્ધ†. આ દેવા અત્યન્ત કુશળ ગન્ધવ જાતિના દેવાના ગીતેામાં અનુ प्र० १०१
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy