SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ८०२ प्रशापनासूत्रे 'गंधव्वगणा' गन्धर्वगणाश्च-गन्धर्वसमूहाः, किंविशिष्टास्ते इत्याह-'निउणगंधव्वगीरइणो' निपुणगन्धर्वगीतरतयः, निपुणानाम्-अत्यन्त कौशलयुक्तानाम्, गन्धर्वाणाम् गन्धर्वजातीय देवानाम् यद् गीतं-गानं, तत्र रति रनुरागो येषां ते निपुणगन्धर्वगीतरतयः, एते च व्यन्तराणां मूलभेदा अष्टौ वर्तन्ते, अथाऽवान्तरभेदान् अष्टौ प्रदर्शयितुमाह-'अणवन्निय-पणवन्निय इसिवाइय भूयवाइय कंदिय महाकंदियाय' अणपणिक, १, पणपन्निक २, ऋषिवादित ३, भूतवादित ४, स्कन्दिक ५, महास्कन्दिकाश्च ६, 'कुहंडपयंगदेवा' कूप्माण्ड पतङ्गदेवाः ८, एते पोडशा पि व्यन्तरदेवाः कथं भूता इत्याह-'चंचलचलचक्लचित्तकीलणदवप्पिया' चञ्चलचलचपलचित्तक्रीडनद्रवप्रियाः, चञ्चला-अव्यवस्थितचेतसः, तथा चलचपलम्-अतिशयचपलं चित्ते क्रीडनं रमणम्, द्रवः परिहासश्च प्रियो येषां ते चञ्चलचलचपलचित्तक्रीडनद्रवप्रियाः, तथा 'गहिरहसियगीयणचणरई' गम्भीरहसितगीतनर्तनरतयः, गम्भीरेषु हसितगीतनर्तनेषु रतिर्येषां ते गम्भीर हसितगीतनर्तनरतयः, विलासप्रिया इत्यर्थ तथा 'वणमाला मेलमउडकुंडलसच्छंदविउब्धियाभरणचारुभूसणधरा' वनमालापीडमुकुटकुण्डलस्वच्छन्दविकुर्विताभरणचारुभूसणधराःवनमाला रूपैः-आमेलमुकुटकुण्डलैः, स्वच्छन्दविकुर्विताभरणैश्च-यथेच्छवैक्रियलब्धिनिष्पादितालङ्करणैरित्यर्थः, चारुभूषणम् मण्डनम् धरन्तीति वनमालापीडमुदेवों के गीतों में अनुरागी होते हैं। ये व्यन्तर देवों के आठ मूल भेद हैं । अब इनके अवान्तर भेद दिखलाने के लिए कहते हैं-(१) अणपर्णिक (२) पणपर्णिक (३) ऋषिवादित (४) भृतवादित (५) स्कन्दिक (६) महास्कन्दिक (७) कूष्माण्ड और (८) पतंगदेव । ये सोलह प्रकार के व्यन्तर देव किस प्रकार के हैं ? यह प्ररूपण करते हैं-ये वानव्यन्तर देव चंचल अर्थात् अव्यवस्थित चित्त वाले तथा अतिशय चपल क्रीडा एवं परिहास के प्रेमी होते हैं। गंभीर हास्य, गीत और नृत्य की रुचि वाले होते हैं । वनमाला, कलंगी, मुगुट, कुण्डल तथा यथेष्ट विक्रियालब्धि द्वारा बनाये हुए अलंकारों से विभूषित रहते રાગી હોય છે. આ વ્યન્તર દેવના આઠ મૂળ ભેદ છે. હવે તેમના અવાન્તર लेह हेमावाने भाट ४७ छ:-(१) २४५४ (२) ५४५४ (3) ३षिवाहित (४) भूतवाहित (५) २४६४ (6) म ४ि (७) मा (८) तहेव સેલ જાતના વ્યક્તર દેવ કેવા છે જે તેનું પ્રરૂપણ કરે છે–આ વાન વ્યખ્તર દેવ ચંચલ અર્થાત્ અવ્યવસ્થિત ચિત્તવાળા તથા અતિશય ચપલ ક્રીડા તેમજ પરિહાસના પ્રેમી હોય છે. ગંભીર હાસ્ય, ગીત અને નૃત્યની રૂચિવાળા હોય છે, વનમાળા, કલગી, મુગટ, કુંડળ તથા યથેષ્ટ વિકિયા લબ્ધિ દ્વારા બનાવેલા
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy