________________
प्रज्ञापनासूत्रे
"
शोभमानानि तोरणानि प्रतिद्वार देशभागे येषु तानि चन्दनघटसुकृत तोरणप्रतिद्वार देश भागानि, एवमेव ' आसत्तोसत्तविउलबट्टवग्धारियमल्लदामकलावा' आसक्तोत्सिक्तविपुलवृत्तव्याघारितमाल्यदामकलापानि, आ - अवाङ् अधस्तात् भूमौ सक्तः आसक्तः, भूमौ संलग्नः, ऊर्ध्व सक्तः सम्बद्धः, उल्लोचतले उपरि संसक्त इत्यर्थः, विपुल:- विस्तीर्णः, वृतः वर्तुलाकारः, व्याधारितः - प्रलम्बितो माल्यदामकलापः प्रसूनस्रक् समूहो येषु तानि आराक्तोत्सिक्तविपुलवृत्तव्याघारितमाल्यदामकलापानि, तथा 'पंचवण्णसरसमुर हिमुक्कपुप्फपुंजोवयारकलिया' पञ्चवर्णेन सुरभिणा सुगन्धेन, एकेन - क्षिप्तेन पुप्पपुञ्जरवरूपेण उपचारेण विन्यासेन कलितानि युक्तानि इव इति पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितानि, तथा 'कालागुरुपवरकुन्दुरुतुरुक्क ध्रुव मघमघंत गंधुद्धृयाभिरामा' कालागुरुप्रवरकुन्दुरुष्क तुरुष्क धूपमघमत्रायमानगन्धोद्धृताभिरामाणि तत्र कालागुरुः प्रसिद्धो गन्धद्रव्यविशेषः प्रवरः श्रेष्ठः कुन्दुरुष्क :- चीडा, तुरुप्के - सिल्हके, तेषां धूपस्य मघमायमानेन गन्धेन उद्भूतेन इतस्ततश्चतुर्दिक्षु प्रसनेन, अभिरामाणि कमनीयानि, इति कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूपमघमघायमानगन्धोद्धृताभिरामाणि, 'सुगंधवरगंधिया' सुगन्धवरगन्धिकानि - शोभना गन्धाः येषां ते सुगन्धास्ते च ते वरगन्धाश्च-वासाः इति सुगन्धवरगन्धास्तेषां गन्धोऽस्ति एषु इति सुगन्धवरगन्धिकानि, अतएव गंधवट्ठभूया' गन्धिवर्तिभूतानि, सौरभ्यातिशयेन गन्धद्रव्य गुटका सानि इति भावः, तथा - ' अच्छरगणसंघसंविकिन्ना' अप्सरोगणसङ्घसंविकीर्णानि अप्सरसो गणानां संवेन-समूहेन, सम्यक्तया विकीर्णानि - व्यातानि इत्यप्सरोगणसङ्घसं विकीर्णानि, 'दिव्वतुडियस संपणाइया' दिव्यत्रुटित शब्दसंप्रणादितानि दिव्यानाम् अपूर्वाणाम् त्रुटितानाम् वीणा वेणुमृदङ्गादिवाद्यविशेषाणां शब्दैः कलकलध्वनिभिः संप्रणादितानि सम्यक्तया श्रोतृजनमनोहारितया प्रकर्पेण सततं नादितानि - शब्दायितानि 'पडागमालाउलाभिरामा' पताकामालाकुलाभिरामाणि पताकायां सम्बद्धानि पताकारूपाणि वा यानि मालाकुलानि तैरभिरामाणि रमणीयानि 'सव्वरयणामया' सर्वरत्नमयानि - सर्वात्मना ऊपर से नीचे तक लटकती हुई, विस्तीर्ण और गोलाकार मालाओं के समूह सुशोभित होते हैं । पाँच वर्गों के सरस एवं सुगंधयुक्त पुष्पों के समूह के उपचार से युक्त हैं । इन स्थानों में बहुसंख्यक वान - व्यन्तर देव निवास करते हैं ।
1
८००
રહે છે ઊપરથી નીચે સુધી લટકતી વસ્તીણુ અને ગેળાકાર માળાઓનાં સમૂહથી સુશોભિત હેાય છે. પાંચ રંગના સરસ તેમજ સુગંધયુકત પુષ્પાના સમૂહ વિખરાયેલા હેાય છે. આ સ્થાનેામાં વાન−તર ધ્રુવ નિવાસ કરે છે.