SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि ७९९ प्रहरणैश्च रक्षितानि, योद्धृभिः समन्तात् परिवेष्टितत्वेनासहमानानां परेपां कथमपि प्रवेशासंभवात् 'अडयालकोटगरइया' अष्टचत्वारिंशत्कोष्ठकरचितानि-अष्टचत्वारिंशद् विभिन्नच्छटाकलितानि, कोष्ठकानि-प्रकोष्ठानि, तेपां रचितानि येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि, 'अडयालकयवणमाला' अप्टचत्वारिंशत्कृतवर्णमालानि-अष्टाचत्वारिंशभेदभिप्नच्छटाः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि 'खेमा' क्षेमाणि-दुष्टजनकृतोपद्रवाशान्तिरहितानि 'सिवा' शिवानि-सर्वदा मङ्गलोपेतानि अततव सर्वोपद्रवरहितानि 'किंकरामरदंडोपरक्खिया' किङ्करामरदण्डोपरक्षितानि-किङ्कराः सेवकभूता येऽमरा देवास्तैः दण्डैः करणभूतैरुपरक्षितानि इति किङ्करामरदण्डोपरक्षितानि 'लाउल्लोइयमहिया' लिप्तोपलिप्तमहितानि-लिप्त-भूमेगोमयादिनोपलेपनम् उपलिप्तं-कुडयानां सेटिकादिभिः संसृष्टीकरणं, ताभ्यां सहितानि समचितानि इव तथा 'गोसीस सरसरत्तचंदणदद्दरदिनपंचंगुलितला' गोशीर्पकसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, गोशी र्पण-एतन्नामक चन्दनेन सरसरक्तचन्दनेन च दर्दरेण-बहुलेन प्रस्तकरतलेन वा दत्ताः पञ्चाङ्गुलयस्तला हस्तका येपु तानि इव गोशीर्षे सरस रक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि "उवचियचंदणकलसा' उपचितचन्दनकलशानि, उपचिताः-संस्थापिताः, चन्दनकलशा:- मङ्गल्यसूचककुंम्भा येषु तानि उपचितचन्दनकलशानि, 'चंदणघडसुकयतोरणपडिदुवारदेसभागा' चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि-चन्दनघटै श्चन्दनकलशैः सुकृतानि सम्यक्तया क्योंकि सब ओर से परिवृत होने के कारणशत्रुओं का उनमें प्रवेश नहीं हो सकता। अद्भुत छटा वाले अडतालीस कोठों की रचना से युक्त हैं। उनमें अडतालीस वनमालाएं बनी हुई हैं । वे दुष्टजनों द्वारा किये जाने वाले उपद्रव से रहित, सदैव मंगलमय तथा किंकर देवों के दण्डों से रक्षित हैं । लिपे-पुते होने के कारण अत्यन्त प्रशस्त हैं । उनमें गोशीर्ष एवं लाल चन्दन के हाथे लगे हुए हैं जिनमें पांचों उंगलियां उछरी हैं। उनमें मंगलसूचक चन्दन-घट स्थापित हैं। उनके प्रतिद्वार प्रदेशों में चन्दन-कलश के तोरण शोभायमान हो रहे हैं। જેઠાની રચનાથી યુકત છે. તેમાં અડતાલીસ વનમાલાઓ બનેલી હોય છે. દુષ્ટજનથી કરાતા ઉપદ્રવોથી રહિત છે. સદૈવ મંગલમય તથા કિ કર દેના ડેથી સુરક્ષિત છે. લિંપેલ ઘૂંપેલ હોવાના કારણે અત્યન્ત પ્રશસ્ત છે. તેમાં ગેરેચન અને લાલ ચન્દનના થાપા પડેલા હોય છે કે જેમાં પાંચે આંગળીચેના ભાગ ઉપસી આવેલા દેખાય છે. તેમા મંગલ સૂચક ચન્દન ઘટ સ્થાપિત હેય છે, તેમના પ્રતિકાર દેશોમાં ચન્દન કળશના તરણુ શોભાયમાન બની
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy