________________
'७६४
प्रशापनास्त्र __ छाया-कुत्र खलु भदन्त ! सुवर्णकुमाराणाम् देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि १ कुत्र खलु भदन्त ! सुवर्णकुमाराः देवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः यावत् अत्र खलु मुवर्णकुमाराणाम् देवानां द्वासप्ततिर्भवनावासशतसहस्राणि भवन्ति इत्याख्यानम् तानि खलु भवनानि वहिवृत्तानि, यावत् प्रतिरूपाणि, तत्र खलु सुवर्णकुमाराणाम् देवानां पर्याप्तापर्याप्तकानाम् स्थानानि प्रज्ञप्लानि, यावत् त्रिष्णपि लोकस्य असंख्येयभागः, तत्र खल बहवः सुवर्णकुमाराः देवाः परिवसन्ति, महद्धिकाः, शेपं यथा औधिकानाम् ___ शब्दार्थ-(कहि णं भंते ! सुवण्णकुमाराणं देवाणं पजत्तापज्जत्ताणं ठाणा पण्णत्ता ?).हे भगवन् ! पर्याप्त और अपर्याप्त सुपर्णकुमार देवों के स्थान कहां कहे हैं ? (कहि ण संते ! सुवण्णकुमारा देवा परिवसंति ?) हे भगवन् ! सुपर्णकुमार देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (इमीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथ्वी के (जाव) यावत् (एत्थ णं) यहां (सुवष्णकुमाराणं देवाण) सुपर्णकुमार देवों के (बावत्तरि) वहत्तर (भवणावाससयसहस्सा) लाख भवन (भवंतीति भक्खायं) हैं, ऐसा कहा है (ते णं भवणा) वे भवन (बाहिं) बाहर से (वटा) गोल (जाव) यावत् (पडिरूवा) प्रतिरूप -अतीव सुन्दर (तत्थ णं सुवण्णकुमाराणं देवाणं पजत्तापज्जत्ताणं) वहां पर्याप्त तथा अपर्याप्त सुपर्णकुमार देवों के (ठाणा) स्थान (पण्णत्ता) कहे हैं (जाव) यावत् (तिसु वि) तीनों अपेक्षाओं से (लोगस्स) लोक के (असंखेज्जइलागे) असंख्यातवें भाग में (तत्थ णं) वहां (घहवे)
हाथ-(कहि णं भंते । सुवण्णकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) है सावन् ! यति मन पर्याप्त सुपा भार होना स्थान ४या ४ा छे. (कहि णं भंते । सुवण्णकुमारा देवा परिवसति ?) उ मगवन् । सुपमा२ हे ४यां निवास ४२ छ. (गोयमा ।) 3 गौतम ! (इमीसे रयणप्पभाए पुढवीए) २॥ २नमा पृथ्वीना (जाव) यावत् (एत्थण) माडी (सुवण्णकुमाराणं देवाणं) सु भा२ हेवोन (वायत्तरि) मात२ (भवणावाससयसहस्सा) atm सपन (मवंतीति मक्खाय) छ. म ४धु छे. (ते णं भवणा) ते सपना (बाहिं) ५७२थी (वट्टा) गण (जाव) यावत् (पडिरूवा) प्रति३५मतीव सुन्४२ (तत्थ णं सुवण्णकुमाराणं देवाणं पज्जत्तापज्जत्ताणं) त्या पयात तथा अपर्याप्त सुवर्ष भा२ वाना (ठाणा) स्थान (पण्णत्ता) sai . (जाव) यावत् (तिसुवि) त्रणे अपेक्षामाथी (लोगस्स) सोना (असंखेज्जइभागे) मसयातमा लामा (तत्थणं) त्यां (बहवे) घ (सुपण्णकुमारा देवा) सुवर्णभार