SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि 'देवाण य देवीण य' देवानाञ्च देवीनाञ्च 'आहेबच्चं पोरेवच्चं' आधिपत्यम्, पौरपत्यम्, 'सामित्त' स्वामित्वम् 'भट्टित्त' भर्तृत्वम् ‘महत्तरगत्त' महत्तरकत्वम् 'आणाईसरसेणावच्चं' आज्ञेश्वर सेनापत्यम् 'कारेमाणा' कारयन्तौ, अन्यद्वारा सम्पादयन्तौ, 'पालेमाणा' पालयन्तौ-स्वमेवरक्षन्तो, 'महयाहयनट्टगीयवाइयतंतीतलतोलतुडियघणमुइंगपडप्पवाइयरवेणं' महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटित घनमृदङ्गपटुप्रवादितरवेण, महतारवेण इत्यग्रेणान्वयः, कीदृशेन रवेण इत्याह -अहतानि अव्याहतानि यानि नाटयगीतवादिततन्त्रीतलतावत्रुटितानि यश्व धनमृदङ्गः पटुना पुरुषेण प्रवादितस्तेषां रवेण कलकलमधुरशब्देन 'दिव्बाइ भोगभोगाइ"दिव्यान्-अपूर्वान्, भोगभोगान्-भोगार्हा भोगा भोगभोगास्तान 'भुंजमाणा विहरंति' भुञ्जानौ विहरतः तिष्ठतः ॥ सू०॥ १८॥ ___ मूलम्-कहि णं भंते ! दाहिल्लाणं असुरकुमाराणं देवाणं पंज्जत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबूद्दीवे दोवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असी उत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठहु त्तरे जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं. असुरकुमाराणं देवाणं चउत्तीसं भवणावाससयसहस्सा भवंतीति मक्खायं, तेणं भवणा बाहिं वहा अंतो चउरंसा सो चेव वण्णओ बहुसंख्यक भवनवासी देवों और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व और आज्ञा के द्वारा सेनापतित्व कराते हुए एवं स्वयं उनका पालन करते हुए रहते हैं । वे सदैव नाटक, गीत तथा कुशल वादकों द्वारा वजाये हुए वीणा, तल, ताल, मृदंग, आदि वाद्यों के वादन की मधुर ध्वनि का आनन्द अनुभव करते रहते हैं । अपूर्व दिव्य भोगोपभोगों का अनुभव किया करते हैं ॥१८॥ દેવે અને દેવીના અધિપતિત્વ, અગ્રેસરત્વ, સ્વામિત્વ, ભર્તૃત્વ, મહત્તરકર્વ, અને હુકમદ્વારા સેનાપતિત્વ કરાવતા તેમજ સ્વયં તેઓનું પાલન કરતા થકા રહે છે. તેઓ સદૈવ નાટક, ગીત, તથા કુશલ વાદકે મારફતે વગાડેલી વીણ તલ, તાલ મૃદંગ આદિ વાઘોના વાદનના મધુર અવનિના આનંદનો અનુભવ કરતાં રહે છે. અપૂર્વ દિવ્ય ભેગેપ ભેગેના અનુભવ પૂર્વક નિવાસ કરે છે. ૧૮
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy