SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ प्रशापनास ૮ प्रलम्बवनमालाधरौ - प्रलम्बां वनमालां धरत इति प्रलम्बवनमालाघरौ चमरवलिनी असुरकुमारेन्द्रौ 'दिव्वेणं वन्नेणं' दिव्येन वर्णेन, 'दिव्वेणं गंवेणं' दिव्येन गन्धेन 'दिव्वेणं फासेणं' दिव्येन स्पर्शेन, 'दिव्वेणं संघयणेणं' दिव्येन संहनेन 'दिव्वेणं संठाणेणं' दिव्येन संस्थानेन ‘दिव्त्राए इड्डीए' दिव्यया ऋद्धया, 'दिव्वाए जुईए' दिव्या त्या 'दिव्वा' पभाए' दिव्यया प्रभया, 'दिव्वाए छायाए' दिव्यया छायया, 'दिव्वाए अच्चीए' दिव्येन अर्चिपा, 'दिव्वेणं तेएणं' दिव्येन - तेजसा, 'दिव्याए लेसाए' दिव्यया लेश्यया 'दस दिसाओ' दशदिशः 'उज्जोवेमाणा' उद्द्योतयन्तौ, प्रकाशयन्तौ 'पभासेमाणा' प्रभासयन्तौ, तेणं' तौ खलु चमरवलिनौ 'तत्थ' तत्र उपर्युक्त स्थानेषु 'साणं साणं भवणावास सयस हसणं' स्वेपां स्वेपां भवनावा सशतसहस्राणाम् ' साणं साणं सामाणियसाहस्सी' स्वासां स्वासाम् सामानिकसाहस्रीणाम् 'साणं साणं तायत्चीसाणं' स्वेषां स्वेषां त्रयस्त्रिंशकानाम् 'साणं साणं लोगपालाणं' स्वेषां स्वेषां लोकपालानाम्, 'साणं साणं अग्गमहिसीनं ' स्वासाम् स्वासाम् अग्रमहपीणाम् 'साणं साणं परिमाणं' स्वासां स्वासां पदाम्, 'साणं साणं अणियाणं' स्वेषां स्वेषाम् अनीकानाम् 'साणं साणं अणियाहिवईणं' स्वेषां स्वेषां अनोकाधिपतीनाम्, 'साण साणं आयरक्खदेवसाहस्सीणं' स्वासां स्वा“साम् आत्मरक्षकदेवसाहस्रीणाम् 'अन्नेसिं च बहूणं भवणवासीगं' अन्येषाञ्च बहूनाम् ये चमर और बली नामक असुरेन्द्र दिव्य वर्ण, दिव्य गंध, दिव्य 'स्पर्श, दिव्य संहनन, दिव्य संस्थान, दिव्यं ऋद्धि, दिव्य श्रुति, दिव्य प्रभा, दिव्य कान्ति, दिव्य ज्योति, दिव्य तेज और दिव्य लेश्या से -दशों दिशाओं को उद्योतित करते हुए, प्रभासित करते हुए रहते हैं । वे अपने-अपने लाखों भवनावासों का, अपने-अपने सहस्रों सामा"निक देवों का अपने-अपने त्रायस्त्रिंश देवों का अपने-अपने लोकपालों का, अपनी-अपनी अग्रमहिषियों ( पटरानियों) का, अपनीअपनी परिषदों का अपने-अपने अनीक देवों का अपने-अपने अनीकाधिपतियों का, अपने-अपने हजारों आत्मरक्षक देवों का तथा अन्य અને માન રહે છે અને તેએ લાખી વનમાળાને ધારણ કરે છે તે ચમર ખલી નામના અસુરેન્દ્ર દિવ્યવ, દિવ્ય ગંધ, દિવ્ય સ્પર્શી, દિવ્ય સહુનન (हेड) दिव्य संस्थान, दिव्य ऋद्धि, द्विव्यधुति, हिव्ययला, हिव्यमन्ति, हिव्य જ્યાતિ, દિવ્ય તેજ અને દિવ્ય લેશ્યા થી દશે દિશાઓને ઉદ્યોતિત કરતા, પ્રભાસિત કરતા રહે છે. તે પાત પેાતાના ત્રાયન્નિશ દેવાના, ખેત પેાતાના લેાકપાલાના,પાત પેાતાની અગ્રમહિષીયાના (પઢરાણીચે) પાત પાતાની પરિષદના, પોત પોતાના લશ્કરના, પેત પેાતાના અનીકાધિપતિચેાના, પાત પેાતાના હંજારા આત્મ રક્ષક દેવાના તથા અન્ય બહુસ`ખ્યક ભવનવાસી
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy