________________
प्रबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि
७१७
राइयवच्छा' हारविराजितवक्षसौ, हारेण विराजिते - सुशोभिते वक्षसि ययोस्तौ हारविराजितवक्षसौ, 'कडयतुडियथंभियभूया' कटकत्रुटितस्तम्भितभुजै' कटकेन - वलयेन, त्रुटितेन वाह्नाभरणविशेषेण स्तम्भितौ प्रतिबद्धौ भुजौ बाहू ययोस्तौ कटक त्रुटितस्तम्भितनी, 'अंगद कुंडलमट्टगंडतलकण्णपीठधारी' अंगदकुण्डलमृगण्डतल कर्णपीठधारिणौ, अङ्गानि बाहुशीर्पालङ्करण विशेषरूपाणि, कुण्डलेकर्णभूषण विशेषरूपे यथा सृष्टो गंडस्तले कपोलपाली यैस्तानि मृष्टगण्डस्तलानि कर्णपीठानि कर्णभूषणविशेपरूपाणि धारयत इत्येवं शीलौ अङ्खदकुण्डलमृष्टगण्डस्तलकर्णपीठधारिणौ, विचित्त हत्था भरणा ' 'विचित्र हस्ताभरणौ, विचित्रम् नानावर्णयुक्तम् हस्ताभरणं करभूषणं ययोस्ती विचित्रहस्ताभरणौ तथा 'विचित्तमालामउलीमुगुडा' विचित्रमालामौलिमुकुटी विचित्रा - नानावर्णा, माला - पुष्पसर, मौलौ - शिरसिमुकुटञ्च ययोस्तौ विचित्रमालामौलिमुकुटी, 'कल्लाणगपवरमल्लाणु ठेवणधरा' कल्याणक प्रवरमाल्यानुलेपनधरौ, कल्याणकम् - मङ्गलकारि, प्रवरम् श्रेष्ठं माल्यम् अनुलेपनञ्च धरतः इति कल्याणकप्रवरमाल्यानुलेपनधरौ 'भासुरखोंदी' भास्वर वोन्दी भास्वरे देदीप्यमाने बोन्दी शरीरे ययोस्तौ भास्वरवोन्दी 'पलंचवणमालधरा' धारक, महान् श्रुति वाले, महायशस्वी, महाबलशाली, महान् अनुभाग- शाप एवं अनुग्रह के सामर्थ्य से युक्त, महान् सुख वाले, हार से सुशोभित वक्षस्थल वाले, कटक अर्थात् कडे और त्रुटित (बाहु के आभूषण) से युक्त भुजाओं वाले, अंगद, कुंडल तथा गण्डस्थलों का मर्पण करने वाले कर्णपीठ नामक आभूषणों को धारण करने वाले, तथा हाथों में अद्भुत भूषण पहनने वाले है । उनके मस्तक पर विविध वर्णों के फूलों की माला और मुकुट शोभायमान होता है । वे मंगलकारक और श्रेष्ठ वस्त्र को धारण करते हैं । कल्याणकारी तथा - अतिश्रेष्ठ माला और अनुलेपन से युक्त होते हैं । उनका शरीर देदीप्यमान रहता है और वे लम्बी वनमाला को धारण करते हैं ।
વાળા, મહાન્ ઋદ્ધિના ધારક, મહાન વ્રુતિવાળા, મહાયશસ્વી મહામલશાલી, મહાનુભાગ, શાપ અને અનુગ્રહના સામવાળા, મહાન્ સુખવાળા, હારથી સુશેાભિત વક્ષસ્થળ વાળા, કડા અને ત્રુટિત (હાથનું આભૂષણુ) થી ચુત ભુજાઓ વાળા, અ ગઢ, કુંડળ તથા ગંડસ્થલેાને મણ કરતા કણ પીઠ નામના આભૂષણાને ધારણ કરવાવાળા. તેમજ હથેામ અદ્ભુત ભૂષણ પહેરનારા છે, તેમના માથા ઉપર વિવિધ ૨ગાના ફુલેાની માળા અને મુગટ શાભાયમાન હાય છે. તેઓ મ ગલ કારક અને શ્રેષ્ઠ વસ્ત્રોના ધારક છે. કલ્યાણકારી તેમજ અતિ શ્રેષ્ઠ માલા અને અનુલેપન થી યુકત હાય છે. તેમનાં શરીર દૈદિપ્યુ