SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ७१६ प्रशापना किश्चिदपिक्लेशाकारकाणि, 'सुहुमाई' सूक्ष्माणि-मृदुललघुस्पर्शानि, वत्थाई' वस्त्राणि 'पवरपरिहिया' प्रवराणि-श्रेष्ठानि परिहितौ-परिहितवन्तौ, 'वयं च पढमं समइकंता' वयश्च प्रथमं-कौमारलक्षणम्-समतिक्रान्तौ तत्पर्यन्तवर्तिनौ, 'बिइयंतुअसंपत्ता' द्वितीयन्तु वयो यौवनलक्षणम्, असंप्राप्तौ, असम्पन्नौ वा, अतएव 'भद्देजोवणे वट्टमाणा' भद्रे उत्तमे भव्ये यौवने वर्तमान 'तलभंगयतुडियपवरभूसणणिम्मलमणिरयणमंडियभूया' तलभङ्गकत्रुटितप्रवर भूपणनिर्मलमणिरत्नमण्डितभुजौ :-तलभङ्गका-वाहाभरणविशेषाः, त्रुटितानि- वाहुरक्षिकाः, अन्यानि च, यानि घराणि भूषणानि भुजालङ्करणानि, तेषु निर्मलैः मणिभिश्चन्द्रकान्तादिभिः, रत्नश्च इन्द्रनीलादिभिर्मण्डितौ-भूपितौ, भुजौ हस्ताग्रौ-ययोस्तौ तलभङ्गकत्रुटितप्रवरभूषणनिर्मलमणिरत्नमण्डितभुजौ, तथा 'दसम्मुद्दामंडियग्गहत्था' दशमुद्रामण्डिताग्रहस्तौ, दशभिर्मुद्राभिर्मण्डितौ भूपितौ अग्रहस्तौ ययोस्तौ दशमुद्रामण्डिताग्रहस्तो, तथा 'चूड़ामणिचित्तचिंधगया' चूड़ामणिचित्रचिह्नगतो, चूड़ामणिनामकं चित्रम्आश्चर्यजनकम् अद्भुतमित्यर्थः चिह्नप् गतं वर्तमानं ययोस्तौ चूडामणिचिहगतो, 'मुरूवा' सुरूपौ, शोभनं रूपं ययोस्तौ सुरूपौ, 'महड्रिया' महद्धिकौ, महतीऋद्धिः-भवनपरिवादि-सम्पत्तिर्ययोस्तौ महर्द्धिकौ, 'महजुईआ' महाद्युतिको, महतीधुतिययोस्तौ महाधुतिको 'महायसा' महायशसौ, 'महावला' महाबलौ, 'महाणुभागा' महानुभागो, महान् अनुभाग:-शापानुग्रहादिसामथ्र्य ययोस्तौ महाभागौ, 'महासोक्खा' महासौख्यौ, महत्-सौख्यं ययोस्तौ महासौख्यौ, 'हारविको धारण करते हैं । वे प्रथम वय को लांघ चुके और दूसरे वय को प्राप्त नहीं हुए अर्थात् नवयुवक अवस्था में रहते हैं । इसी कारण स्पष्ट किया गया है कि वे सदैव भद्र यौवन में वर्तमान रहते हैं। तलभंग नामक बाहु के आभूषणों, बाहुरक्षकों-बखोरों तथा भुजाओं के अन्य उत्तम आभूषणों में जटित चन्द्रकान्त आदि मणियों एवं इन्द्र नील आदि रत्नों से उनकी भुजाएं विभूषित रहती हैं। उनके अंगुलियों दश मुद्रिकाओं से मण्डित होते हैं । वे चूडामणि नामक अद्भुत चिह्न के धारक होते हैं । शोभन रूप वाले, महान् ऋद्धि के બીજી વયને પ્રાપ્ત નહીં-થયેલા અર્થાત્ નવયુવક અવસ્થામાં રહે છે. એ કારણે સ્પષ્ટ કરાયેલું છે કે તેઓ સદૈવ ભદ્ર યૌવનમાં વર્તમાન રહે છે. તલભંગ નામના હાથના આભૂષણો, બાહુરક્ષક, તથા ભુજાઓના અન્ય ઉત્તમ આભૂ પણથી જડેલા ચન્દ્રકાન્ત આદિ મણિયે તેમજ ઈન્દ્રનીલ આદિ રત્નથી તેમની ભુજાઓ વિભૂષિત રહે છે. તેમની આગળ દશ મુદ્રિકાઓથી મંડિત હિય છે. તેઓ ચૂડામણિ નામના અદ્દભુત ચિહ્નના ધારક હોય છે. શોભનરૂપ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy