SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७१३ देवाण य देवीण य' भवनवासीनाम् देवानाञ्च देवीनाश्च ‘आहेवच्चं पोरेवच्छ' अधिपत्यम्, पौरपत्यम्, तत्र अधिपतेः कर्म आधिपत्यम्-रक्षणम्, पुरपतेः कर्म पौरपत्यम्, सर्वेपामात्सीयानाम् अग्रेसरत्वम्, 'सामित्त' स्वामित्वम् नायकत्वम् 'भट्टित्तं' भर्तृ त्वम्-पोषकत्वम्, 'महत्तरगत्तं' महत्तरकत्वम्-महाश्रेष्ठत्वम्, 'आणाईसर सेणावच्चं' आजेश्वरसेनापत्यम्, आज्ञया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः, आज्ञेश्वरश्चासौ सेनापतिथेति, आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यम्, निजनिज-सैन्यम्प्रतिअद्भुतमाज्ञाप्रधानत्वमित्यर्थः, 'कारेमाणा' कारयन्तः अन्यपुरुषद्वारा सम्पादयन्तः पालेमाणा' पालयन्तः, स्वयमेव रक्षयन्तः, 'महताहतनगीतवाइयतन्तीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं' महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण, महतारवेणेति सम्बन्धः, कीदृशेन रवेणेत्याह-अहतानि-अव्याहतानि, नित्यानुवन्धीनि यानि नाट्यगीतवादिततन्त्रीतलतालत्रुटितानि, तत्र नाट्यम्-नृत्यम् गीतम्-गानम्, तन्त्री-वीणा, तलौ-हस्ततलौ, ताल:-कंसिका 'झारि' इति भाषाप्रसिद्धः, त्रुटितानि-वादित्राणि तथा यश्च घनमृदङ्गः, पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गस्तावद् मेघसमानध्वनिस्तेषां रवेण-कलकलशब्देन 'दिव्याई भोगभोगाई दिव्यान, दिविभवान् प्रधानान् अपूर्वानित्यर्थः, भोगभोगान्-भोगार्हाभोगा भोगभोगास्तान् ‘भुजमाणा विहरंति' भुञ्जानाः, विहरन्ति-तिप्ठन्ति, अथ उपयुक्तासुरकुमाराणाम् दाक्षिणात्यानाम् औदीच्यानाञ्च चमरवलिनामानौ द्वौ इन्द्रौ. वर्तेते तयोर्वर्णनमारभते-'चमरवलिणो एत्थ दुवे' अत्र-उपर्युक्तासुरकुमाराणां स्थानेषु, चमरवलिनौ-चमरवलिनामानौ द्वौ 'असुरकुमारिंदा' असुरकुमारेन्द्री, 'असुरसैन्य की आज्ञा प्रधानता करते हुए, उनका पालन करते हुए रहते हैं । उनके यहां सदा नाट्य, गीत, एवं वीणा, तल (हस्ततल), ताल (झारी) मृदंग आदि का कुशल वादकों द्वारा वादन होता रहता है। वे दिव्य भोगोपभोगों को भोगते रहते हैं। दक्षिण और उत्तर दिशा के असुरकुमारों के दो इन्द्र हैं-चमर और बली । अब उनका वर्णन आरंभ किया जाता हैરહી અર્થાત્ પિત પિતાના લશ્કરની આજ્ઞા પ્રધાનતા કરતા થકા, તેઓનું પાલન કરતા રહીને રહે છે. તેમને ત્યાં સદા નાટય, ગીત, તેમજ વીણા, તાલ, તલ, મૃદંગ આદિ કુશલવાદ દ્વારા વાદન (વગાડાય છે) તેઓ દિવ્ય ગોપભેગોને ભેગવતા રહે છે. દક્ષિણ અને ઉત્તર દિશાના અસુરકુમારના બે ઈન્દ્ર છે–ચમર અને બલી હવે તેના વર્ણનને અરંભ કરાય છે, प्र० ९०
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy