SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ प्रमापनाचे ७१४ कुमाररायाणो' अमुरकुमारराजानौ 'परिवति' परिवसतः, नौ विगिनष्टि 'काला' कृष्णवणौँ, तदेवोपमानद्वारा प्रतिपादयति-'महानीलसरिसा' महानीलसदृशौ, महानीलवस्तुतुल्यौ, एतदेव स्फुटयति -'णीलगुलियगवलअयसिकुमुमप्पगासा' नीलगुटिकागवलातसीकुसुमप्रकाशौ, नील्या गुटिका, गवलं-महिपं शृङ्गम् अतसीकुसुमम् प्रसिद्धम् तेषामिव प्रकाशः कान्तिः ययोस्तौ नीलगुटिकागवलातसीकुमुमप्रकाशौ, तथा 'वियसियसयवत्तणिम्मलईसिसितरत्तत्तवणयणा' विकसितशतपत्रनिर्मलेपत् सितरक्तताम्रनयनौ विकसितशतपत्रमिव प्रफुल्लक मल मिर, निर्मले-अतिस्वच्छे, ईषत् किञ्चित्, देशविशेषे सिते-शुक्ले, रक्ते-लोहिते ताने च नयने ययोस्ते विकसितशतपत्रनिर्मलेपत् सितरक्तताम्रनयनौ, तथा 'गरुलायय उज्जुतुंगनासा' गरुडायतर्जुतुङ्गनासौ, गरुडस्येवायता विशाला, ऋज्वी-सरला अवक्रा इत्यर्थः तुङ्गा-उन्नता, नासा-नासिका ययोस्तौ गरुडायतर्जुतुङ्गनासौ, 'उवचियसियप्पवालविवफलसंनिहाहरोहा' उपचितशिलाप्रबालविम्बफलसन्निभाधरोष्ठौ-उपचितस्य-तीक्ष्णीकृतस्य शिलाप्रवालस्य-विद्रुमरत्नस्य, विम्बफलस्य च सन्निभः-सदृशः अधरोष्ठो ययोस्तौ उपचितशिलाप्रवालविम्बफलसन्निभाधरोष्ठौ, 'पंडुरससिसगलविमलनिम्मलदहिघणसंखगोक्खीरकुंददगरयमुणालियाध. वलदंतसेढी' पाण्डुरशशिशकलविमलनिर्मलदधिधनशवगोक्षीरकुंददकरजोमृणालिकाधवलदंतश्रेणी, पाण्डुरम् यत् शशिशकलम्-इन्दुखण्डम् कीदृशं तदित्याहविमलम् कलङ्करूपमलरहितम्, रजोरहितं वा, तथा यो निर्मलो दधि धनः, शङ्गः, • इन असुरकुमारों में चमर और बली नामक दो इन्द्र हैं। वे दोनों कृष्णवर्ण हैं । महानील वस्तु के समान हैं। नील की गुटिका, भैंस के सींग एवं अलसी के फूल के समान उनका वर्ण है । उनके नेत्र खिले हुए कमल के समान, अति स्वच्छ, कहीं श्वेत, कहीं लाल और कहीं ताम्रवर्ण हैं । उनकी नासिका गरुड के समान विशाल, सीधी और ऊंची है । उनका अधरोष्ठ (नीचे का होठ) मूगे के समान या बिम्बफल के समान रक्तवर्ण है । उनके दांतों की पंक्ति विमल આ અસુરકુમારેમાં ચમર અને બલી નામના બે ઇન્દ્રો છે. તે બને કાળારંગના છે. મહાનલ વસ્તુના સરખા છે. નીલની ગોટી. ભેંસના શિગડાં તેમજ અળસીના કુલના જેવો તેમને રંગ છે. તેમના નેત્ર ખિલેલા કમળના સમાન હોય છે. અતિસ્વચ્છ, કયાંક વેત ક્યાંક લાલ અને કયાંક તામ્ર વર્ણ છે. તેમનું નાક ગરૂડ સરખું વિશાળ સીધું અને ઊંચું છે. તેમના અધરોષ્ટ નીચે હોઠ પ્રવાલન સમાન અગરતે બિંબના સરખા લાલ રંગના છે. તેમના દાંતની પંકિત ચન્દ્રાર્ધને સરખી અથવા જામેલા નિર્મ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy