________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि
६९३
भवणावाससय सहस्साणं, साणं साणं सामाणिय साहस्सीणं, साणं साणं तायत्तीसाणं, साणं साणं लोगपालाणं, साणं साणं अग्ग महिसणं, साणं साणं परिमाणं, साणं साणं अणियाणं, साणं साणं अणियाहिवईणं, साणं साणं आयरक्खदेव साहस्सीणं अन्नेंसिं च बहूणं भवणवासीणं देवाण य देवीण य, आहेवच्चं, पोरेवच्चं सामित्तं, भट्टित्तं, महत्तरगतं आणाईसर सेणाबच्चं कारेमाणा, पालेमाणा, महयाहतनट्टगीयवाइय तंतीतलतालतुडियघणमुईंगपडुप्पवाइयरवेणं, दिव्वाई भोगभोगाई भुंजमाणा विहति ॥ सू० १८ ।
छाया—कुत्र खलु भदन्त ! असुरकुमाराणां देवानां पर्याप्तापर्यातकानाम् स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! अमुरकुमारादेवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः अशीतिसहस्रो त्तरयोजनशतसहस्रवाहल्याया उपरि एकं योजनसहस्रम् अवगाह्य अधश्चैकं योजनसहस्रं वर्जयित्वा, मध्ये अष्टसप्तति सहस्रोत्तरे योजनशतसहस्रे, अत्र खलु असुरकुमाराणां देवानां चतुः पष्टि भवना
शब्दार्थ - (कहि णं भंते ! असुरकुमाराणं देवाणं पज्जत्तापज्जताण ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त और अपर्याप्त असुरकुमार देवों के स्थान कहां कहे हैं ? ( कहि णं भंते ! असुरकुमारा देवा परिवसंति) हे भगवन् ! असुरकुमार देव कहां निवास करते हैं (गोयमा !) हे गौतम! (इमी से रयणप्पभाए पुढवीए असीउत्तर जोयणसयस हस्स बाहल्लाए) एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के ( उवरिं) ऊपर ( एगं) एक (जोयणसहस्सं ) हजार योजन (ओगाहित्ता) अवगाहन करके (हेट्ठा चेगें जोयणसहस्सं) और नीचे एक
शब्दार्थ - ( कहि णं भंते । असुरकुमाराणं देवाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता १) हे भगवन् पर्याप्त भने अपर्याप्त असुरकुमार देवाना स्थान या उद्यां छे ? (कहि णं भंते ! असुरकुमारा देवा परिवसंति) हे लगवान् । असुरकुमार देव निवास पुरे छे ? (गोयमा । ) हे गौतम (इमीसे रयणप्पभाए पुढवीए असी उत्तर जोयणसयसहासत्राहल्लाए ) मेड साम मेसी हुन्नर योजन सोटी मा रत्नअला पृथ्वीना (खरि) अपर (एगं) मे (जोयणसहस्सं ) उत्तर योजन (ओगाहित्ता) अवगार्डेन ने (हेट्ठाचेगं जोयणसहस्सं), अने नीचे मे उत्तर