SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ - अंशापासूत्रे वासशतसहस्राणि भवन्ति इत्याख्यातं, तानि खलु भवनानि वहिर्वत्तानि अन्तश्चतुरस्राणि, अधः पुष्करकर्णिकासंस्थानसंस्थितानि उत्कीर्णान्तविपुलगम्भीरखातपरिखाणि, प्राकाराडालककपाटतोरणप्रतिद्वारदेशभागानि यन्त्रशतघ्नीमुशलमुसण्डीपरिवारितानि अयोध्यानि सदा जयानि, सदा गुप्तानि अष्टचत्वारिंशत्कोष्ठकरचितानि अष्टचत्वारिंशत्कृतवनमालानि क्षेमाणि, शिवानि किङ्करामरदण्डोपरक्षितानि, लाउल्लोइयमहितानि गोशीर्पसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, उपचितचन्दनकलशानि चन्दनघट मुकृत्ततोरणप्रतिद्वारदेशभागानि, आसक्तोत्सतविपुलवृत्तव्याघारितमाल्यदामकलापानि, पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितानि कालागुरुप्रवरकुन्दुरुष्कतुरष्कधूपमघमघायमानगन्धोद्धृताभिरामाणि, सुगन्धवरगन्धितानि, गन्धवर्तिभूतानि, अप्सरोगगसङ्घसंविकीर्णानि,दिव्यत्रुटितशब्दसंप्रणादितानि, सर्वरत्नमयानि, अच्छानि, श्लक्ष्णानि, मसृणानि, पृष्टानि,मृष्टानि नीरजांसि, निर्मलानि, निष्पङ्कानि निष्कङ्कटच्छायानि, सप्रभाणि, सश्रीकाणि समरीचिकानि, सोद्योतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि, प्रतिरूपाणि, अत्र खलु असुरकुमाराणाम् देवानां पर्याप्तापर्याप्तकानाम् स्थानानि प्रज्ञसानि, उपपातेन लोकस्य असंख्येयभागे, समुद्घातेन लोकस्य असंख्येयभागे, 'स्वस्थानेन लोकस्य असंख्येयभागे, तत्र खलु बहवः अमुरकुमाराः देवाः परिवसन्ति, कृष्णाः, लोहिताक्षविम्वौष्ठा धवलपुष्पदन्ताः, असितकेशाः, वामे एककुहजार योजन (वज्जित्ता) छोड कर (मज्झे) मध्म में (अट्ठहुत्तरजोयणसहस्से) एक लाख अठहत्तर हजार योजन में (एत्थ णं) यहां (असुरकमाराणं देवाणं) असुरकुमार देवों के (चउसहि भवणावाससयसहस्सा) चौसठ लाख भवन (भवंतीति मक्खायं) हैं ऐसा कहा गया है। (ते णं भवणा) वे भवन (बाहिं वट्टा) बाहर से गोल हैं (अंतो 'चउरंसा) अन्दर से चौकोर हैं (अहे पुक्खरकन्निया संठाणसठिया) नीचे कमल को कर्णिका के आकार के हैं इत्यादि पूर्ववत् । . । (काला) काले (लोहियक्खविंवोट्ठा) लोहिताक्ष रत्न तथा बिम्यफल -यसन (वज्जित्ता) छ। (मज्झे) मध्यम (अट्ठहत्तर जोयणसयसहस्से) मेसा भयोते२७१२ यरनमा (एत्थ णं) माडी (असुरकुमागणं देवाण) मसुरशुभारवाना (चउसट्ठि भवणोबाससयसहस्सा) योसHIMANन (भवंतीति मक्खाय) छ म तीथ ४२। द्वारा पाये छे. .. (ते णं भवगा) ते सपना (वाहिं वद्वा) महारथी गाण (अंतो चउरसा) "म ४२थी यतु२२२ छ (अहे पुक्खरकन्निया संठाणसठिया) नाय भजनी કર્ણિકાના આકારના છે, ઇત્યાદિ પૂર્વવતું.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy