________________
Don
- ६१२
प्रमापनासूचे अणियाहिबईणं, साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणा पालेमाणा महयाहयनमृगीयवाइयतंतीतलतालतुड़िय- घणमुइंग पडुप्पवाइयरबेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति, चमबलिणो एत्थ दुवे असुरकुमारिंदा असुरकुमार रायाणो परिवसंति, काला महानीलसरिसा णीलगुलियगवल अयसिकुसुमप्पगासा वियसियसयवत्तणिम्मलईसिसितरत्ततंव- प्रयणा गरुलायय उज्जुतुंगनासा उवचिय सियप्पबाल बिंब
फलसंनिहाररोट्टा पंडुरससिसगलविमलनिम्मलदहियणसंखयो.क्खीरकुंददगरयमुणालियाधवलदंतसेढी हुयवह निद्वंतत्ततव-णिज्जरत्ततालुजीहा अंजणघण कसिणगं रुयगं रमणिज्ज -णिद्धकेसा वामेयकुंडलधरा, अदचंदणाणुलित्तगत्ता ईसि सिलिं. .धपुप्फपगासाइं असंकिलिलाई सुहुमाइं वत्थाई पवरपरिहिया • वयं च पढ़मं समइकंता बिइयं तु असंपत्ता भद्दे जोवण- वट्टमाणा तलभंगयतुड़ियपवरसूसणनिम्मलमणिरयणमंडिय
भुया दसमुदामंडियग्नहत्था चूडामणिचित्तचिंधगया सुरूवा, - महड्डिया महज्जुईया महायला महाबला महाणुभागा, महासोक्खा हारविराइयवच्छा, कडयतुडियर्थभियभुया अंगदकुंडल. मट्टगंडतलकन्नपीठधारी विचित्तहत्थाभरणा, विचित्तमालामउलीकल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा, भासुरवोंदी पलंबवणमालधरा, दिव्वेणं वन्नेणं, दिव्वेणं गंधेणं, दिव्वेणं फासेणं, दिवेणं संघयणेणं, दिव्वेणे संठाणेणं, दिव्वाए इड्डीए, दिव्वाएं जुईए, दिवाए पभाए, दिव्वाए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं, दिव्वाए लेसाए, दस दिसाओ उज्जोवेमाणा पभासेमाणा तेणं तत्थ साणं साणं