________________
- - प्रज्ञापनाचे त्रिपञ्चाशद्योजनसहस्त्राणि अवगाह्य, अधोऽपि सार्वत्रिपञ्चाशयोजनसहस्राणि वर्जयिखा मध्ये त्रिषु योजनसहस्रबु. अत्र खलु तमस्तमापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां पञ्चदिक्षु पञ्च अनुत्तरा महातिमहालया महानिरयाः प्रज्ञप्ताः, तद्यथा-काल: १, महाकालः २, रौरवः ३, महारौरवः ४, अप्रतिष्ठानः ५ । ते खलु नरकाः, अन्तो वृत्ताः, बहिश्चतुरस्त्राः, अधः क्षुरप्रसंस्थानसंस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिषिकपथाः, मेदवसापूतिपटलरुधिरमांसकर्दमलिप्तानुलेपनतलाः, अशुचिविनाः, परसदुरभिगन्धाः, कर्कशस्पर्शाः, दुरध्यासाः, अशुभाः नरकाः, अशुभा नरकेषु वेदनाः, अत्र खलु तमस्तमापृथिवीनैरयिकाणां स्थानानि प्रज्ञप्तानि, उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु बहव स्तमस्तमापृथिवीनैरयिकाः परिवसन्ति-कालाः, कालावभासाः, गम्भीर लोमहर्याः, भीमाः, उत्त्रासनकाः, परमकृष्णाः वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! । ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिता , नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥
टीका-अथ पर्याप्तापर्याप्तकतमस्तमापृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति-'कहि ण भंते ! तमतमापुढवीनेरइयाणं'-हे भदन्त ! कुत्र जोयणसहस्साई वज्जित्ता) नीचे भी साढे बावन हजार योजन छोडकर (मज्झे तिस्तु जोयणसहस्लेसु) बीच में तीन हजार योजनों में (एस्थ णं) यहाँ (तमतमापुढवीनेरइयागं पज्जत्तापज्जत्तगाणं) तमस्तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के (पंचदिसि) पांच दिशाओं में (पंचअणुत्तरा) पांच अनुत्तर (महइमहालया) बहुत बडे (महोनिरया) महानरक (पण्णत्ता) कहे हैं (नं जहा) वे इस प्रकार (काले) काल (महाकाले) महाकाल (रोरुए) रौरव (महारोरुए) महारौरव (अपइट्टाणे)अप्रतिष्ठान शेष पूर्ववत् । पाथी (हेद्वावि अद्धतेपनं जोयगसहस्साई वज्जित.) नीयन५ सामावन
२ योनिने छीन (मझे तिसु जोयणसहस्सेसु) पयसा त हुन२ यानाम (एत्थणे) २मडीया (तमतमा पुढवी नेरइयाणं पजत्तापज्जत्तगाण) तभस्तमा पृथ्वीना पर्याप्त मरे अपर्याप्त नाना (पंचदिसि) पाय दिशामामा • (पंचअणुत्तर) पाय मनुत्तर (महइमहालया) घए। मोटा (महा निरया) भडान२४ (पण्णत्ता) ४३पामा मा०या छ (तं जहा) ते २ प्रमाणे छे. (काले) (महाकाले) मा (रोरुए) शैरव (महारोफए) भडारी२५ (अपइटाणे) मप्रतिष्ठान બાકીનું કથન પૂર્વવત સમજવું