SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका द्वि. पद २ सू.१४ नैरयिकाणां स्थानानि संठिया निच्चंधयारतमला बरगयाहचंदसूरणकखत्तजोइसियप्पहा मेयवसायपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा करखडफाला दुरहियासा असुभा गरगा, असुभा णरगेसु वेषणाओ, एत्थ णं तमतमापुढवीनेरइयाणं ठाणा पणत्ता। उववाएणं लोयल्स असंखेज्जइ भागे, समुग्घाएणं लोयस्त असंखेज्जइलागे, सटाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे तमतमापुढवीनेरइया परिवसंति-काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा बन्नेणं पण्णत्ता समणाउसो!। ते णं निच्चं भीया, निच्चं तसिया, निच्चं उधिग्गा, निच्चं परममसुहसंबद्धं णरग भयं पच्चणुभवमाणा विहरति । छाया - कुत्र खलु भदन्त ! तमस्तमा पृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! तमस्तमापृथिवीनरयिकाः परिवसन्ति ? गौतम ! तमस्तमायाः पृथिव्या अष्टोत्तरयोजनशतसहस्रवाहल्यायाः उपरि साध शब्दार्थ-(कहि णं भंते ! तमतमापुढवीनेरइयाणं पजन्तापजत्तगाणं ठाणा पण्णता ?) हे भगवान् ! तमस्तमाप्रमा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे गए हैं ? (कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति ?) हे भगवन् नमस्तमःप्रभा पृथिवी के नारक कहां निवास करते हैं ? (गोषमा ! तमतमापुढवीए अठुत्तरजोयणसयसहस्साहल्लाए) गौतम ! एक लाख आठ हजार योजन मोटी तमस्तनाममा पृथिवी के (उबार अद्धतेवन्नं जोयणसहस्साई ओगाहित्ता) ऊपर से साढे वावन हजार योजल जा कर (हेहा वि अद्धतेवन्न साथ-(कहि णं भंते । तमतमापुढवी नेरइयाण पज्जत्तापज्जत्तगाण ठाणा पण्णत्ता) भगवन तमतमामा पृथ्वीना पर्यास्त सने अपयति नारसीना स्थान च्यां वाम मावेस छ ? (कहि णं भंते । तमतमा पुढवी नेरइया परिवसंति) भगवन | तमस्तमा नीना ना२हैं। या निवास परेछ ? (गोयमा ! तमतमा पुढवीए अटूठत्तर जोयणसयसहस्सबाहल्लाए) 3 गौतम ! ४ ५ २४ ७००२ योजना विस्तार वाजी तमस्तमप्रमा पृथ्वीनी (उवरिं अद्ध तेवन्न जोयणसहस्साई ओगाहित्ता) 6५२ना साडी पावन २ यौन
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy