SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ६५२ प्रनापनास्त्र कृष्णावभासाः कृष्णप्रभापटलोपचिताः, 'गंभीरलोमहरिसा' गम्भीरलोमहर्पा:गम्भीरः-अत्यन्तोत्कटः दर्शनमात्रेण लोमहर्षः-रोमाञ्चोद्गमो येभ्यस्ते गम्भीरलोमहर्पाः, अत एव 'भीमा' भीमा:-भयानकाः 'उत्तासणगा' उत्त्रासनकाः, अतीव त्रासोत्पादकाः, 'परमकिहा वण्णे णं पन्नत्ता' वर्णेन-वर्णापेक्षया परमकृष्णा:-अत्यन्तकृष्णवर्णाः प्रज्ञताः प्ररूपिताः सन्ति 'समणाउसो !' हे श्रमणायुष्मन् ! 'ते णं निच्चं भोया' ते खलु नैरयिकाः नित्यं-सर्वकालम् भीता:-- भययुक्तास्तिष्ठन्ति, 'निच्चं तत्था' नित्यं सततम् त्रस्ताः-त्रासयुक्ता, 'निच्चं तसिया' नित्यं-सर्वदा त्रासिता:-त्रासं प्रापितास्तिष्ठन्ति, 'निच्चं उम्बिग्गा' नित्यं-सततम् उद्विग्नाः-उद्वेगयुक्तचेतसो भवन्ति, 'निच्चं परमममुहसंवद्धं नित्यं -सर्वकालम् परमासुखसम्बद्धम्-अत्यन्तदुःखानुविद्धम्-अन्तराव्यवच्छेदरहितम् 'णरगमयं नरकमयम् ‘पच्चणुभवमाणा'-प्रत्यनुभवन्त:-प्रत्येकमनुभवन्तो-वेदयमानाः 'विहरंति' विहरन्ति-तिष्ठन्ति ।।सू०१३॥ मूलम्-कहिणं भंते ! तमतमापुढवी नेरइया पज्जत्तापजत्तगाणं ठाणा पण्णत्ता ? कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति ? गोयमा! तसतसाए पुडवीए अटुत्तरजोयणसयसहस्स बाहल्लाए उरि, अद्धतेवन्नं जोयणसहस्साइं ओगाहित्ता, हेटा वि अद्धतेवन्नं जोयणसहस्साई वजित्ता मज्झे तिसु जोयणसहस्सेसु, एत्थ णं तमतमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं पंचदिसि पंचअणुत्तरा महइमहालया महानिरया पणत्ता, तं जहा-काले१ महाकाले२ रोरुए३, महारोरुए४, अपइटाणे५ । तेणं गरगा अंतो वट्टा, वाहिं चउरंसा, अहे खुरप्पसंठाणजनक होते हैं तथा हे आयुष्मत् असण! वे वर्ण की अपेक्षा परम कृष्ण होते हैं वे निरन्तर भययुक्त रहते हैं निरन्तर त्रासयुक्त रहते हैंआपस में ही एक दूसरे को ब्रास देते रहते हैं। उनके चित्त में निरन्तर उद्वेग बना रहता है। वे घोर दुःखों का वेदन करते रहते हैं-थोडी देर के लिए भी कभी उन्हें विश्राम नहीं मिलता ॥१३॥ હોય છે, તેઓ નિરન્તર ભયયુક્ત રહે છે, નિર તર ત્રાસયુક્ત રહે છે, આપ સમાં જ એક બીજાને ત્રાસ આપ્યા કરે છે. તેમના ચિત્તમાં નિરન્તર ઉદ્વેગ રહ્યા કરે છે. તેઓ ઘેર દુ ખમય નરક્યાતનાને અનુભવ કરે છે- ડીવાર પણ કદી તેઓને વિશ્રામ નથી મળતું ! ૧૩ .
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy