SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ f प्रमेयबोधिनी टीका द्वि. पद २ सू.१३ नैरयिकाणां स्थानानि ६५१ फासा' कर्कशस्पर्शाः - कर्कशः - अत्यन्त कठोरः स्पर्शो येषां ते कर्कशस्पर्शाः, 'दूरहियासा' दुरध्यासाः - दुःखेन अध्यास्यन्ते - सह्यन्ते इति दुरध्यासा : - दुःसहा इत्यर्थः, 'असुभा णरगा' अशुभा नरका:- पूर्वोक्तपञ्चन्यूनैकलक्षन र कावासाः सन्ति, 'असुभा परगे वेयणाओ' अशुभा नरकेषु पूर्वोक्तपञ्चन्यूनैक लक्षनरकावासेषु वेदनाः भवन्ति, 'एत्थ णं' अत्र खलु - उक्तस्थले 'तमापुढवीनेरइया णं' तमापृथिवीनेरयिकाणाम् 'पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेज्जइभागे' उपापातेन - उपपातापेक्षया लोकस्यासंख्येयभागे - असंख्येयतमे भागे 'समुग्धाएणं लोयस्स असंखेज्जइ भागे' समुद्घातेन समुद्वातापेक्षया लोकस्यासंख्येयभागे - असंख्येयतमे भागे 'सहाणेणं लोयस्स असंखेज्जइ भागे' स्वस्थानेन - स्वस्थानापेक्षया लोकस्यासंख्येयभागे - असंख्येयतमे भागे इत्यर्थः ' तत्थ णं' तत्र खलु - उपर्युक्तस्थले 'बहवे तमप्पभापुढवीनेरइया परिवसंति' वहवः प्रचुराः तमः प्रभा पृथिवी नैरयिकाः परिवसन्ति, 'ते च नैरयिका : 'काला' कृष्णाः 'कालोभासा' बहुत बदबूदार हैं । उनका स्पर्श अत्यन्त कठोर होता है । वे दुस्सह होते हैं । इस प्रकार ये सभी नारकावास अशुभ हैं और वहां की वेदनाएं भी अतीव अशुभ हैं । उन नारकावासों में तमः प्रभा पृथिवी के नारकों के स्थान कहे गए हैं । वे नारकाबास उपपात की अपेक्षा लोक के असंख्यातवें भाग में हैं, मसुद्यात की अपेक्षा लोक के असंख्यातवें भाग में हैं और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में हैं । इन नारकावासों में बहुत-से तमःप्रभा पृथिवी के नैरयिक निवास करते हैं । वे नैरयिक काले, काली-काली कान्ति वाले, उनको देखने मात्र से ही भय के कारण रोंगटे खडे हो जाते हैं । वे भयंकर और घोर त्रास 1 અત્યન્ત કઠોર હાય છે. અને નસહી શકાય તેવા હેાવાથી દુઃસહ છે. આ રીતે તે બધાં જ નારકાવાસ અશુભ છે અને ત્યાંની પીડાએ પણ અતીવ અશુભ છે. તે નરકાવાસે।મા તમ પ્રભા પૃથ્વી ના નારકાના સ્થાન કહેલાં છે. તે નારકાવાસ ઉપપાતની અપેક્ષાએ લેાકના અસંખ્યાતમા ભાગમાં છે, સમુદ્ધાતની અપેક્ષાએ લેાકના અસ ખ્યાતમા ભાગમાં છે અને સ્વસ્થાનની અપે ક્ષાએ પણ લેાકના અસંખ્યાતમા ભાગમા છે. આ નારકાવાસામાં ઘણાજ તમા પ્રભાના નારયિક નિવાસ કરે છે. તે નૈચિકા કાળા, કાળી કાન્તિવાળા, તેમને જોવા માત્રથીજ ભયના કારણે વાડા ઉભા થઇ આવે છે. તેએ ભય'કર અને ધાર ત્રાસ જનક છે તથા હું આયુષ્યમન શ્રમણ । તે રંગની દૃષ્ટિએ પરમકૃષ્ણ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy