SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ६५० प्रज्ञापनासूत्रे पंचूणे परगावाससयराहस्से' एकं पञ्चनम् - पञ्चन्यूनम् नरकावासशतसहस्त्रम्, पञ्चन्यूनैकलक्षनरकावासाः 'ढवतीति मक्खायं' भवन्तीत्याख्यातं मया महावीरेण, अन्यैश्व तीर्थकृद्भिः, 'तेणं णरगा अंतो वट्टा' ते खलु-पूर्वोक्ता नरका:पश्ञ्चन्यूनैकलक्षनरकावासाः, अन्तः - मध्ये - आभ्यन्तरे वृत्ताः - वृत्ताकाराः ' वाहि चउरंसा' वहिर्भागे चतुरस्राः - चतुरस्राकाराः 'अहे खुरपसंठाणसंठिया' अधः अधो भागे क्षुरप्रसंस्थानसंस्थिताः = क्षुरप्रस्य-प्रहरणविशेषस्येव संस्थानम् - तीक्ष्णतालक्षण आकारस्तेन संस्थिताः - - व्यवस्थिताः, 'निच्चधयारतमसा ' नित्यान्धकार तामसाः, अत्यन्तान्धकारावृता इत्यर्थः, 'ववगयगहचंदसूरनक्खत्तजोइसियपहा' व्यपगतग्रह चन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, व्यपगतः-परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणत्वात् तारारूपाणाञ्च ज्योतिष्काणां पन्थाः - मार्गों येभ्यस्ते तथाविधा इत्यर्थः ' मेदवसापूयपडलरुहिर मंसचिक्खिल्ल लित्ताणुळेवणतला' मेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्ल:- कर्दमः तेन लिप्तम् - उपदिग्धम् अनुलेपनेन - सकुल्लिप्तस्य पौनः पुन्योपलेपनेन उपचितं तलम् - भूमिभागो येषां ते तथाविधा इत्यर्थः, अतएव 'अमुवीसा' अशुचिवीभत्साः, अशुचयः - अपवित्राः, वीभत्साः - अत्यन्तजुगुप्सिताः, विस्रा वा - आमगन्धयुक्ताः, 'परमदुभिगंधा' परमदुरभिगधा: - अत्यन्तदुर्गन्धयुक्ताः, 'कक्खड पांच कम एक लाख नारकावास हैं, ऐसा मैंने तथा अन्य सभी तीर्थकरों ने कहा है । वे नरकावास भीतर गोलाकार हैं, बाहर चौकोर हैं और नीचे क्षुरप्र नामक शस्त्र की धार के समान तीक्ष्ण हैं । वे सदैव घोर अन्धकार से व्याप्त रहते हैं । वहां ग्रह, चन्द्र, सूर्य, नक्षत्र और उपलक्षणं से तारा रूप ज्योतिष्क नहीं हैं । उनके तलभाग मेद, चर्बी, मवाद, रुधिर और मांस के कीचड के लेप से अनुलिप्त रहते है, इस कारण वे अशुचि और अत्यन्त ही घृणास्पद हैं या अपक्व गंध से युक्त हैं। હજાર ચેાજનના ભૂભાગમાં તમ.પ્રભા પૃથ્વીના નારકાના પાચ ઓછા તેવા એક લાખ નારકાવાસ છે એમ મેં તથા અન્ય બધા તી કરાએ કહ્યુ` છે. તે નારકાવાસ અંદરથી ગાળાકાર છે. અને બહાર ચારઞ છે. અને નીચે અન્નાની ધારના સમાન તીક્ષ્ણ છે. તેએ સદૈવ ઘેાર અન્ધકારથી વ્યાપ્ત રહે છે. ત્યાં ગ્રહ, ચન્દ્રમા, સૂર્ય નક્ષત્ર અને ઉપલક્ષણથી તારા રૂપ જ્યેાતિકદેવા હતાં નથી. તે નરકાવાસાના તળીયા મેદ, ચી મવાદ પરૂ લેાહી અને માંસના કીચડ વાળા લેપથી અનુલિપ્ત રહે છે, તે કારણે તેઓ અશુચિ અને અત્યંત ઘૃણાસ્પદ છે અગર અપકવ ગન્ધથી યુક્ત છે ખૂબ દુન્ય મય છે. તેમના સ્પ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy