SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.१४ नैरयिकाणां स्थानानि खलु-कस्मिन् प्रदेशे तमस्तमापृथियीनैरविकाणाम् 'पज्जत्तापज्जत्तगाण'-पर्यातापर्याप्तकानाम्, 'ठाणा पण्णत्ता' स्थानानि स्वस्थानानि प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहि णं भंते ! तमतमापुढची नेरइया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले तमस्तमाथिवीनैरयिकाः परिवसन्ति ? भगवानुत्तरयति-'गोयमा !'-हे गौतम ! 'तमतमाए पुढवीए-तमस्तमायाः पृथिव्याः अट्टोत्तरजोयणसयसहस्सवाहल्लाए उवरिअष्टोत्तरयोजनशतसहस्रवाहल्यायाः-अष्टसहस्राधिकलक्षयोजनविस्तारायाः, उपरि -ऊर्वभागे, "अद्धतेवन्नं जोयणसहस्सई ओगाहित्ता-सार्धत्रिपञ्चाशदयोजनसहस्राणि अवगाह्य 'हेहावि अद्धतेवन्नं जोयणसहस्साई वजित्ता' -अधोऽपि-अधोभागेऽपि सार्धत्रिपञ्चाशद्योजनसहस्राणि वर्जयित्वा 'मझे तीसु जोयणसहस्सेसु' -मध्ये-मध्यभागे त्रिषु योजनसहस्रेषु-त्रिसहस्रयोजनेषु 'एत्थवि'-अत्र खलुउपदर्शितस्थले 'तमतमापुढवीनेरइयाणं'-तमस्तमापृथिवीनैरयिकाणाम् पज्जत्तापजत्तगाणं'- पर्याप्तापर्याप्तकानाम् 'पंचदिसि'-पञ्चदिक्षु 'पंचअणुत्तरा'-पञ्चानुत्तराः 'महइमहालया'-महातिमहालयाः- अतिविस्ताराः 'महानिरया'-महानि टीकार्थ-अब तमस्तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि का निरूपण किया जाता है। श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! तमस्तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं ? इस प्रश्न का स्पष्टीकरण करने के लिए पुनः पूछते हैं-तमस्तमाप्रमा पृथिवी के नारक कहां निवास करते हैं ? भगवान् ने उत्तर दिया-हे गौतम ! एक लाख आठ हजार योजन मोटी तमस्तमःप्रभा पृथिवी के ऊपर के साढे बावन हजार योजन और नीचे के साढे बावन हजार योजन छोड कर मध्य के तीन हजार योजनों में तमस्तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के. ટીકાર્થ-હવે તમસ્તમપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન આદિનું નિરૂપણ કરવામાં આવે છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે-ભગવન ! તમસ્તમ પ્રભા પૃથિવીના પર્યાસ્ત અને અપર્યાપ્ત નારકના સ્થાન કયા છે? આ પ્રશ્નનું સ્પષ્ટીકરણ કરવાને માટે પુનઃ પૂછે છે–તમસ્તમપ્રભા પૃથ્વીના નારક ક્યાં નિવાસ કરે છે? શ્રી ભગવાને ઉત્તર આપે– હે ગૌતમ ! એક લાખ આઠ હજાર યોજના મોટી તમ પ્રભા પૃથ્વીના ઉપરના સાડા બાવન હજાર રોજન અને નીચેના સાડા બાવન હજાર જન ત્યજીને મધ્યના ત્રણ હજાર એજનમા તમસ્તમઃ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy