SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका हि. पद २ सू.१३ नैरयिकाणां स्थानानि ६४७ ___ मूलम्-कहि णं भंते ! तनापुढवीनेरइयाणं पज्जत्तारज्जत्तगाणं ठाणा पण्णत्ता ? 'कहि णं भंते ! तमापुढवीनेरइया परिवसंति ? गोयमा! तमाए पुढवीए सोलरुत्तरजोयणसयसहस्स बाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता, हिट्रा चेगं जोयणसहस्सं वज्जित्ता मञ्झे चउद्दसुत्तरजोयणसयसहस्से, एत्थ णं तमप्पभापुढवीनेरइयाणं एगे पंचूणे णरगावाससय. सहस्से भवंतीति मक्खायं । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा ववगयगहचंदसूरनवखत्तजोइसियपहा मेयवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंधा कक्खड फासा दुरहियासा असुभा णरगा, असुभा णरएसु वेयणाओ, एत्थ णं तमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सटाणेणं लोयस्त असंखेज्जइभागे, तत्थ णं वहवे तमप्पभापुढवीनेरइया परिवसंति-काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वणेणं .पण्णत्ता समणाउसो!। तेणं निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उबिग्गा, निच्चं परममसुहसंबद्धं णर“गभयं पञ्चणुब्भवमाणा विहरंति ॥सू० १३॥ छाया-कुत्र खलु भदन्त ! तमा पृथिवीनैरयिकानां स्थानानि प्रज्ञप्तानि ? दुःख-वेदना का वेदन करते ही रहते हैं-उन्हें बीच में तनिक भी छुटकारा नहीं मिलता ॥१२॥ शब्दार्थ-(कहिणं भंते ! तमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ઉદ્વેગ રહ્યા કરે છે. તેઓ નિરન્તર દુ ખ વેદનાને અનુભવ કરતા જ રહે છે તેમને વચમાં જરાય છુટકારે થતું નથી . ૧૨ છે Awथ-(कहि णं भंते | तमापुढवी नेरइयाणं पजत्तापज्जत्तगाणं ठाणा प्रण्णत्ता?)
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy