________________
६४६
शापासू
ज्जइभागे' - उपपातेन - उपपातापेक्षया लोकरूपासंख्येयभागे, 'समुग्वाणं लोयस्स असंखेज्जइभागे' - समुद्वातेन समुद्वातापेक्षया लोकस्यासंख्येयभागे, 'सहाणेणं 'लोयस्स असं खेज्जइभागे' - स्वस्थानेन स्वस्थानापेक्षया लोकस्यासंख्येभागे 'तत्थ णं' - तत्र खल- उपर्युक्तस्थले 'बहवे धूमप्पभापुढवी नेरइया परिवसंति' बहवो घूमप्रभापृथिवी नैरयिकाः परिवसन्ति, ते च नैरयिका: 'काला' कृष्णाः 'कालोभासा' - कालावभासा:- कृष्णावभासाः, 'गंभीर लोमहरिसा' - गम्भीरलोमहर्पाः - गम्भीर:aalatine दर्शनमात्रेण लोमहर्षः - रोमाञ्चोद्गमो येभ्यस्ते गम्भीरलोमहर्पा, अतएव 'भीमा' भीमा:- भयानका', 'उत्तासणगा' - उत्त्रासनकाः, 'परम किण्हा' - परमकृष्णाः 'वेण्णेणं पण्णत्ता' - वर्णेन वर्णापेक्षया अत्यन्त कृष्णवर्णाः प्रज्ञप्ताःप्ररूपिताः सन्ति, 'समणाउसो ! । भो श्रमणायुष्मन् ! ते णं णरगा निच्चभीता' - ते खलु पूर्वोक्ताः नारकाः - लक्षत्रयनरकावासस्था नैरयिकाः नित्यं सर्वकालम्, भीतांस्तिष्ठन्ति, 'निच्चं तत्था' - नित्यं - सततं त्रस्ताः त्रासयुक्तास्तिष्ठन्ति 'निच्च "तसिया' - नित्यं सर्वदा त्रासिताः - परमाधार्मिकैः परस्परं चा त्रास प्रापितास्तिष्ठन्ति, - 'निच्चं 'उन्चिग्गा' - नित्यं - सर्वकालम् उद्विग्नाः - दुःख वेदनादिभिरुद्वेगयुक्त चित्ता भवन्ति, 'निच्च परममसुहसंबद्धं णरगभयं - परमासुखसम्बद्धम् - अत्यन्तदुःखानुषक्तम् - नितान्तदुःखानुविद्धं वा अन्तरा व्यवच्छेदरहितं नरकभयम्, 'पच्चणुभवमाणा विहरंति' - प्रत्यनुभवन्तः - प्रत्येक मनुभवन्तो- वेदद्यमाना विहरन्ति । सू० १२ ॥ समुदात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में हैं । इन स्थानों में घूमप्रभा पृथिवी के नारक निवास करते हैं ।
वे नारक काले हैं, काली कान्ति वाले हैं, उन्हें देखते ही भय के कारण रोंगटे खडे हो जाते हैं, वे भयंकर हैं, त्रासजनक हैं और वर्ण से अत्यन्त ही कृष्ण हैं, हे आयुष्मन् श्रमण ! वे नारक सदैव भय युक्त रहते हैं और त्रास भोगते रहते हैं । सदा दुःखमय वेदनाएं भुगतते रहने से उनको हमेशा उद्वेग बना रहता है । वे निरन्तर સમુદ્ધાતની અપેક્ષાએ લોકના અસખ્યાતમા અને સ્વસ્થાનની અપેક્ષાએ એ પણ લોકના અસંખ્યાતમા ભાગમા છે. આ સ્થાનામાં ધૂમપ્રભા પૃથ્વીના નારક નરકાવાસ · સ’મ ધી દુખનેા અનુભવ કરતા થકા નિવાસ કરે છે.
તે નારક કાળા છે. કાળી કાન્તિવાળા છે, તેમને જોતાજ ભયના કારણે રૂવાડા ઉભાં થઇ જાય છે. તેઓ ભયંકર છે, ત્રાસ જનક છે અને રંગે અત્યન્ત કૃષ્ણે છે. હે આયુષ્યમન્ શ્રમણ ! તે નારકે! સદૈવ ભયવાળા રહે છે અને ત્રાસ ભાગવતા રહે છે. સદા દુઃખમય વેદનાએ ભાગવતા રહેવાથી તેઓને હમ્મેશા
-