SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१२ नैरयिकाणां स्थानानि ફળ , सियपहा'-व्यपगतग्रहचन्द्र सूर्य नक्षत्र ज्योतिष्क पथाः - व्यपगतः - परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणत्वात् तारारूपाणाम् ज्योतिष्काणां पन्थाः - मार्गों - येभ्यस्ते तथा इत्यर्थः ' मेदवसापूयपडलरुहिर मंस चिक्खिल्ललित्ताणुलेवणतला'मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ल लिप्तानुले पनतलाः, मेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्लः-कर्दमस्तेन लिप्तम् - उपदिग्धम् अनुलेपनेन उपचितम् तल भूमिभागो येषां ते तथाविधाः इत्यर्थः, 'अमुवीसा' - अशुचिवीभत्सा:अशुचय - अपवित्राः वीभत्साः - अत्यन्तजुगुप्सिताः, विस्नावा - आमगन्धयुक्ताः परमदुभिगन्धाः - अत्यन्त दुर्गन्धयुक्ताः, 'काउअगणिवण्णाभा' - कापोताग्निवर्णाभाः - ध्मायमानलोहाग्निवर्गसदृशाः, 'कक्खडफासा' कर्कश स्पर्शाः - कर्कशः - अत्यन्त कठोरः स्पर्शो येषु ते कर्कशस्पर्शा', 'दुरहियासा' - दुरध्यासाः - दुःखेन अध्यास्यन्ते-सह्यन्ते इति दुरध्यासाः, दुःसहा इत्यर्थः 'असुभा गरगा' - पूर्वोक्ताः नरकत्रयनरकावासाः, 'अनुभा णरगेसु वेयणाओ' अशुभाः नरकेपु-पूर्वोक्त नरकावासेषु वेदना भवन्ति, ‘एत्थ णं’- अत्र खलु - उपर्युक्तस्थले 'धूम' पभापुढवी ने रइयाणं' - धूमप्रभापृथिवीनैरयिकाणाम्, पज्जत्तापज्जत्तगाणं' - पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'स्थानानि - स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'उववारणं लोयस्स असंखेअन्धकार से व्याप्त रहते हैं, क्योंकि वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों का अभाव है । मेद, चर्बी, मवाद, रुधिर और मांस के कीचड के लेप से उनके तलभाग लिप्त रहते हैं, अतएव वे अत्यन्त अशुचि और बीभत्स होते हैं अथवा अपक्व गंध से युक्त हैं । अत्यन्त दुर्गंध युक्त हैं । कापोत अग्नि के जैसे वर्ण वाले हैं अर्थात् धौं की जाती हुई लोहाग्नि की ज्वालाओं जैसे हैं । उनका स्पर्श बहुत ही कठोर है और वे दुस्सह हैं । वे सभी अशुभ हैं और वहां की वेदनाएं भी अतीव अशुभ हैं । - वे नारकावास उपपात की अपेक्षा लोक के असंख्यातवें भाग में, અન્ધકારથી વ્યાપ્ત રહે છે, કેમકે ત્યા ગ્રહ, ચન્દ્ર, સૂર્ય નક્ષત્ર આદિ જ્યે तिष्ठनो अलाव छे. भेट, थर्मी, भवाद, बोडी भने भासना डीयडना तेथी તેમના તળભાગ લિપ્ત રહે છે, તેથી જ તેએ અત્યન્ત અશુચિ અને ખીભત્સ હાય છે. અથવા અપકવ ગન્ધથી યુક્ત હેાય છે. અત્યન્ત દુન્ય યુકત છે. કપાત અગ્નિ જેવા ૨ગવાળા અર્થાત્ ફુંકાતા લેાહાગ્નિની જવાલાએ જેવા છે. તેમને સ્પર્શ ઘણેાજ કઠોર છે અને તેએ દુસ્સહ છે. તેએ બધા અશુભ છે અને ત્યાંની પીડાએ પણ અતીવ અશુભ છે, તે નારકાવાસ ઉપપાતની અપેક્ષાએ લોકના અસ‘ખ્યાતના ભાગમાં
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy