SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ___.. - ... प्रतापनासत्रे सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहि णं भंते ! धूमप्पभापुढवीनेरइआ परिवसति ?' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले धूमप्रभापृथिवीनैरयिकाः परिवसन्ति ? भगवानुत्तरयति-'गोयमा !" हे गौतम ! धूमप्पभापुढवीए' धूमप्रभापृथिव्याः 'अट्ठारसुत्तरजोयणसयसहस्सपाहल्लाए'-अष्टादशोत्तरयोजनशतसहस्रवाहल्यायाः-अष्टादशसहस्राधिक लक्षयोजनविस्तारायाः, 'उवरि'उपरि-ऊ भागे 'एगं जोयणसहस्सं ओगाहित्ता' एकं योजनसहस्रमवगाह्य 'हेट्ठा चेगं जोयणसहस्सं वज्जित्ता'-अधश्च-अधस्तात, एकं योजनसहस्र वर्जयित्वा 'मझे सोलसुत्तरजोयणसयसहस्से'-मध्ये मध्यभागे इत्यर्थः, पोडशोत्तरयोजनशतसहस्र-पोडशाधिकलक्षयोजनेषु 'एत्थ णं' अत्र खलु-उक्तस्थले 'धूमप्पभापुढवीनेरइयाण'-धूमप्रभापृथिवीनैरयिकाणाम्, 'तिम्नि निरयावाससयसहस्सा'त्रीणि निरयावासशतसहस्राणि, लक्ष त्रयनरकावासाः भवंतीति मक्खायं'भवन्तीत्याख्यातं मया-महावीरेण, अन्यैश्च तीर्थकृभिः , 'तेणं णरगा अंतो वट्टा' .-ते खलु पूर्वोक्ताः, नरकाः-लक्ष त्रयनर कावासाः, अन्तः-मध्ये आभ्यन्तरे इत्यर्थः "वृत्ताः-वृत्ताकाराः, 'वाहिं चउरंसा' बहिर्भागे चतुरस्त्रा:-चतुरस्राकाराः 'अहे . खुरप्पसंठाणसंठिया' -अधः-अधोभागे क्षुरप्रसंस्थानसंस्थिता:-क्षुरप्रस्य-प्रहरण'विशेपस्येव संस्थानम्-तीक्ष्णता लक्षण आकारस्तेन संस्थिताः, 'निच्चंधयारतमसा' नित्यान्धकारतामसा:-अत्यन्तान्धकारावृताः, 'ववगयगहचंदबरनवखत्तजोइस्पष्ट करने के लिए प्रकारान्तर से प्रश्न किया गया है-हे भगवन् ! धूमप्रभा पृथिवी के नारक कहां निवास करते हैं ? भगवान उत्तर देते हैंधूमप्रभा पृथिवी एक लाख अठारह हजार योजन मोटी है। उसके ऊपर के और नीचे के एक-एक हजार योजन क्षेत्र को छोडकर मध्य के एक - लाख सोलह हजार योजनों में धूमनमा थिवी के नारकों के तीन लाख 'नारकावास हैं, ऐसा मैंने तथा अन्य समस्त तीर्थकरों ने भी कहा है। , वे तीन लाख नारावास अन्दर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे क्षुरप्र नामक शस्त्र के समान तीक्ष्ण हैं । सदैव પ્રશ્ન કરાવે છે-હે ભગવન ધુમપ્રભાના નારક કયા નિવાસ કરે છે ? શ્રી ભગવાન ઉત્તર આપે છે–ધૂમપ્રભા પૃથ્વી એક લાખ અઢાર હજાર જન મટી છે. તેના ઉપરના અને નીચેના એક એક હજાર યોજન ક્ષેત્રને છેડીને મધ્યના એક લાખ સેલ હજાર યોજનમાં ધૂમપ્રભ પૃથ્વીના નારકેના ત્રણ લાખ નારકાવાસ છે, એમ મેં તથા અન્ય સમસ્ત તીર્થકારેએ પણ કહ્યું છે. તે ત્રણ લાખ નારકાવાસ અંદરથી ગોળાકાર છે, બહારથી ચરસ છે. અને નીચે મુરઝ (સજા) નામક શસ્ત્રના સમાન તીક્ષણ છે. તે બધા સંદેશ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy