________________
६४८'
प्रज्ञापनासूत्रे
कुत्र खलु भदन्त ? तमा पृथिवीनै/यिकाः परिवसन्ति ? गौतम ! तमायाः पृथिव्याः पोडशोत्तरयोजनशतसहस्र नाहल्याया उपरि एकं योजनसह समवगाद्य अधश्चैकं योजनसहस्त्र वर्जयित्वा मध्ये चतुर्दशोत्तरयोजनशतसहस्रे, अत्र खलु तमः प्रभापृथिवी नेर विकाणाम् एकं पञ्चानं नरकावासगतसहस्रं भवतीत्याख्यातम् । ते खलु नरका अन्तोवृत्ताः, वहिचतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः नित्यान्धकारतामसा व्यपगतग्रहचन्द्रसूरनक्षत्र ज्योतिपिकपथाः, मेदोवसापूयपटलरुधिर मांसकर्दमलिशानुलेपनतला, अशुचिवित्राः परमदुर्रा अन्धाः कर्कणस्पर्शा दुरध्यासा अशुभा नरकाः, अशुभा नरकेषु वेदनाः, अत्र खलु तमापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खल बहवः तमः प्रभा पृथिवीनैरयिकाः परिवसन्ति - कालाः कालावभासाः, गम्भीरलोमहर्षा भीमा उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमासुखसंबद्धं नरक भयं प्रत्यनुभवन्तो विहरन्ति ||सू०१३ ||
1
ठाणा पण्णत्ता ?) भगवन् ! तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहाँ कहे हैं ( कहि णं भने ! तमापुढवीनेरड्या परिवसंति ?) तमः प्रभा पृथिवी के नारक कहां निवास करते हैं ? (गोयमा ! तमाए पुढवीए सोलसुत्तरजोयणसयस हस्सबाहल्लाए ) एक लाख सोलस हजार योजन मोटी तमःप्रभा पृथिवी के (उचरिं एवं जोयणसहस्सं ओगाहिता) ऊपर के एक हजार योजन अवगाहन करके (हिट्ठा चेगं जोयणसहस्सं वज्जित्ता) और नीचे एक हजार योजन छोडकर (मज्झे) मध्यभाग में (चउदसुत्तरजोगणसयसहस्से) एक लाख चौदह हजार योजन में (एत्थ गं) यहां (तमप्पभापुढवीने रइयाणं) तम:प्रभा पृथिवी के नारकों के (एंगे पंचूणे परगावास सय सहस्से) पांच હે ભગવન્ ! તમ પ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યંમ નારકેાના સ્થાન કયાં ४ह्यां छे ? ( कहिणं भंते । तमा पुढवी नेरइया परिवसंति ? ) तभःप्रला पृथ्वीना ना२४ ४यां निवास पुरे छे ? ( गोयमा । तमाए पुढवीए सोलसुत्तर जोयणसयसहस्स बाहल्लाए) से साथ सोण जर योजन भोटी तम असा पृथ्वीना (उवरिं एगं जोयणसहस्सं ओगाहित्ता) ७५२ भेट हुन्नर योन्जन अवगाहना उरीने ( हिट्ठा चेगं जोयणसयसहस्सं वज्जित्ता) भने नीचे ४ हुन्नर योन्जन छोडीने (मज्झे) मध्यभा (चउदसुत्तरजोयणसयस हस्से) भेड साथ यौह हुन्नर योन्नभां (एत्थ णं) अड्डी (तमप्पभा पुढवी नेरयाइयाणं) तमःप्रला पृथ्वीना नारअना (एंगे पंचूणे