SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्र गौतम ! अस्याः रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनशतसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा, मध्ये अष्टसप्ततौ योजनशतसहस्र, अत्र खलु रत्नप्रभापृथिवीनैरयिकाणां त्रिंशत्नरकावासशतसह स्राणि भवन्तीत्याख्यातम् । ते खलु नरका अन्तोवृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रहचन्द्रसूरनक्षत्रज्योतिपिकपथाः, मेदवसापूतिपटलरुधिरमांसकर्दमलिप्तानुलेपनतलाः, अशुचिविताः, परमदुरभिगन्धाः, कापोताग्निवर्णाभाः, कर्कशस्पर्शाः, दुरध्यासाः, अशुभा नरकाः, अशुभा नरकेषु वेदनाः । अत्र खलु रत्नप्रभापृथिवीनेरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे । तत्र खलु वहवो रत्नप्रभापृथिवीनैरयिकाः परिवसन्ति-कालाः कालावभासाः, गम्भीरलोमहर्पाः भीमा उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुप्मन् ! तत्र खलु नित्यंभीताः, नित्यंत्रस्ताः, नित्यं त्रासिता :, नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥ सू ० ८ ॥ टीका--अथ पर्याप्तापर्याप्तकरत्नप्रभा पृथिवी नरयिकाणां स्थानादिकं प्ररूपयितुमाह-'कहिणं भंते ! रयणप्पभापुढवी नेरइयाण'-गौतमः पृच्छति-हे भदन्त ! रहते हैं ? (गोयमा ! इसीसे रयणपाए पुढवीए) इस रत्नप्रभा पृथ्वी के (असीउत्तरजोयण सयराहस्सवाहल्लाए) एक लाख अस्सी हजार योजन मोटाई वाली के (उपरि एग जोयणसहस्त मोगाहित्ता) पर एक हजार योजन छोडकर (हेहा चेगं जोयणसहस्सं वजित्ता) नीचे भी एक हजार योजन छोडकर (मझे) मध्य में (अहहुत्तरे जोयणसयसहस्से) एक लाख अठहत्तर हजार योजन में (एल्थ णं) यहां (रयणप्पभा पुढवीनेरड्याण) रत्नप्रभा पृथ्वी के नारकों के (तीसं निरयावाससयसहस्सा) तीस लाग्य मारकावास (भवंतीति भक्खाय) होते हैं ऐसा कहा गया है । शेष शब्दार्थ पूर्ववत् ॥८॥ मा २त्नप्रभा पृथ्वीना (असीउत्तर जोयण सयसहस्स पाहल्लाए) मे साम मेसी ९०१२ योन मीट खाना (उचरि एग जोयणसहम्समोगाहित्ता) 6५२ हुन२ योसन त्यने (हवा चेगं जोयणसहस्सं वज्जित्त) नीये ५ ४ १२ योनि छोडीन. (मज्झे) मध्यभा (अठहत्तरे जोयणसयसहस्से) ४ ५ २५४ये। ते२ ७०२ योनिमा (एत्यण) भी (रयणप्पभा पुढवी नेरइयाणं) २.नप्रमा पृथ्वीना नाना (तीम निरयावाससयसहस्सा) जीम साम ना२४ास (भवंती तिमक्खायं) २९ छे. ओम पायेद छ शेष शहा पूर्ववत् ॥ ८ ॥
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy