SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ प्रमेयोधिनी टीका हि. पद २ सू.७ नैरयिकाणां स्थानानि ६१९ नेरइया परिवसंति ? गोयला ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणस्य सहस्त बाहल्लाए उवरिं एवं जोयणसहस्स मोगाहिता, हेट्रा, चेगं जोयणसहस्सं वजित्ता, मज्झे अट्ट हुत्तरे जोयणसमसहस्से, एत्थ णं स्यणप्पभापुढवी नेरइयाणं तीसं निरयावास सय सहस्सा भवतीति मक्खायं । ते णं णरगा अंतो वहा, वाहिं चउरंसा, अहे खुरख्पसंठाणसंठिया, निच्चं धयारतनसा, ववगयगह चंद सूरणक्खसजोइसियप्पहा, मेयवसा पूय पडलरुहिरमंस चिक्खिल्ललित्ताणुले वणतला, असुइवीसा, परमदुभिगंधा, काउयअगणिवण्णाभा, कक्खडप्फासा, दुरहियासा, असुभा णरगेसु वेचणाओ, एत्थ णं रयणप्पभापुढवी नेरइयाणं पज्जन्तापजत्तगाणं ठाणा पण्णत्ता । उववाएणं लोय. स्स असंखेजड़भागे, समुग्धाएणं लोयस्स असं खेजड़भागे, सट्टाणं लोयस्स असंखेजइभागे । तत्थ णं वहवे रयणप्पभापुढवी नेरइया परिवर्तति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तालगंगा परसकिरहा वण्णेणं पण्णत्ता समणाउसो ! । ते णं निच्चं भीया, निच्च तत्था, निच्च तसिया, निच्चं उद्विग्गा, निच्च परममसुहसंवद्धं परमभयं पच्चणुब्भवमाणा विहति।सू. ८ । छाया - कुत्र खलु भदन्त ! रत्नप्रभा पृथिवीनैर विकाणां पर्याप्तापर्यातकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! रत्नप्रभा पृथिवी नैरयिकाः परिवसन्ति : शब्दार्थ - (कहिणं भंते ! रयणप्पभा पुढवीनेरइयाणं पजत्तावज्जतगाणं ठाणा पण्णत्तो ? ) हे भगवन् ! रत्नप्रभा पृथ्वी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं ? ( कहिणं भंते ! रयणप्पभा पुढवी णेरइया परिवसंति ?) हे भगवन् ! रत्नप्रभा पृथ्वी के नैरयिक कहां शब्दार्थ-कहि भते । रयणापभापुढवी नेरइयाण पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! २त्नयला पृथ्वीना पर्याप्त भने पर्यास नारोना स्थान १ (कहि णं भंते रयण'पभापुढवीणेरइया परिवसंति 1 ) हे भगवन ! કયા કહ્યાં रत्नप्रला पृथ्वीना नैरयिष्ठ ४या र छे ? (गोयमा ! इमीसे रयणप्पभाए पुढवीए)
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy