SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका द्वि. पद २ सू.८ नैरयिकाणां स्थानानि कुत्र खलु-स्मिन् प्रदेशे-रत्नाभापृथिवीनेरयिकाणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? तदेव प्रकारान्तरेण चिस्पष्टार्थ पृच्छति 'कहिणं भंते ! इसणप्पमापुढवी नेरदया परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे रत्नप्रभापृथिवीनैरयिकाः परिवसन्ति ? भगवान् उत्तरयति-'गोगमा !' हे गौतम ! 'इसीसे रयणप्पभाए पुढवीए'-अस्या रत्नप्रमायाः पृथिव्याः 'अतीउत्तर जोयणसयसहस्सवाहल्लाए उवरि'- अशीतिसरमोत्तरयोजनशतसहस्रबाहल्यायाः-अशीतिसहस्राधिकलक्षयो__ जनविस्तारायाः, उपरि 'एगं जोयणसहस्तमोगाहित्ता'-एकं योजनसहस्त्रमवगाह्य 'हेटाचेगं जोयणसहस्सं वज्जित्ता'-अधश्चक योजनसहखं वर्जयित्वा 'मज्झे अहुत्तरे जोयणसयसहस्से' मध्ये अष्टसप्ततौ योजनशतसहते-अष्टसप्ततिसहस्राधिकलक्षयोजनेषु 'एत्थ णं अत्र खल-उक्तस्थानेषु 'रयणप्पभापुढवीनेरइयाणं' रत्नप्रभापृथिवीनैरयिकाणाम् 'तीसं निरयावाससयसहस्सा भवंतीति मक्खायं-त्रिंशग्निरयावासशतसहस्राणि-शिल्लक्षनरकावासाः, भवन्तीत्याख्यातम्-कथितं मया____टीकार्थ-अथ रत्नप्रभा पृथ्वी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं । गौतम स्वामी ने प्रश्न किया-भगवन् ! रत्नप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं । इसी विषय को अधिक स्पष्टता के लिए प्रश्न किया गया-भगवन् ! रत्नप्रभा के नारक कहां रहते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! यह रत्नप्रभा पृथिवी एक लाख अस्सी हजार योजन मोटी (जाडी) है। इसके ऊपरी भाग से एक हजार योजन अवगाहन करने पर अर्थात् एक हजार योजन ऊपरी भाग को छोड कर तथा नीचे भी एक हजार योजन छोड कर बीच के एक लाख अठहत्तर हजार योजनों में, रत्नप्रभा पृथिवी के नारकों के ટીકાઈહવે રત્નપ્રભા પૃથ્વીના પર્યાય અને અપર્યાપ્ત નારકેના સ્થાન આદિની પ્રરૂપણ કરવાને માટે કહે છે શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો હે ભગવદ્ ' રત્નપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકના રથાન કયા છે ? એ વિષયની અધિક સ્પષ્ટતાને માટે પ્રશ્ન કરા–હે ભગવન ' રત્નપ્રભાન નારક કયા રહે છે ? શ્રી ભગવાન ઉત્તરદે છે-હે ગૌતમ ! આ રતનપ્રભા પૃથ્વી એક લાખ એંસી હજાર જન મોટી (જાડી) છે. તેના ઉપરના ભાગથી એક હજાર જન અવ ગહન કરવાથી અર્થાત્ એક હજાર રોજન ઉપરના ભાગને તથા નીચે પણ એક હજાર જન છોડીને વચલા એક લાખ અડસઠ હજાર એજનમાં રત્ન
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy