________________
प्रमेयबोधिनी टीका द्वि. पद २ सू ६ दोन्द्रियादीनां स्थानानि पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्जरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीबेसु समुद्देसु, सव्वेसु चेव जलासएसु जलटाणेसु, एत्थ णं चउरिदियाणं पज्जत्तापज्जतगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभाए समुग्घाएणं लोयस्स असंखेज्जइभाए, सटाणेणं लोयस्स असंवेजहभागे।
कहि णं भंते ! पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उद्दलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु, सव्वेसु चेव जलालएसु जलटाणेसु, एत्थ णं पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभाए, समुग्घाएणं लोयस्त असंखेज्जइभाए, सटाणेणं लोयस्त असंखज्जइभाए॥सू०६॥
छाया कुत्र खलु भदन्त ! द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके-तदेकदेशभागे, अधोलोके-तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीपु द्रहेषु वापीषु पुष्करिणीवु दीर्घिकासु गुजालिकामु सरस्सु सरःपडूक्तिकासु सरःसरःपडूक्तिकामु विलेषु विलपक्तिकामु उज्झरेषु निझरेषु चिल्ललेषु पल्वलेषु वप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खल द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्या संख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे।
कुत्र खलु भदन्त ! त्रीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे तिर्यग्लोके अवटेषु तडागेपु नदीषु ह्रदेषु वापीपु पुष्करिणीपु दीर्घिकासु गुञ्जालिकासु सरस्सु सरःपक्तिकामु विलेषु विलपइक्तिकासु उज्झरेपु निर्झरेपु चिल्ललेषु पल्वलेषु वप्रेषु द्वीपेषु समुद्रेपु सर्वे चैव जलाशयेषु जलस्थानेषु, अत्र खलु त्रीन्द्रि
प्र० ७६