________________
६००
- प्रशापनास्त्रे मूलम्-कहि णं संते ! ये दियागं एज्जत्तापज्जत्तगाणे ठाणा पण्णता ? गोयमा ! उडुलोए तदेकदेसभाए, अहोलोए तदेक देसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निझरेसु चिल्ल. लेसु पल्ललेसु वप्रिणेसु दीवेसु लमुद्दे सव्वेसु चेव जलासएसु जलदाणेसु, एत्य णं वेइं दियाणं पजत्तापज्जनगाणं ठाणा पण्णत्ता, उववाएणं लोगश्त असंखज्जइभाए, समुग्घाएणं लोयस्स असंखेज्जइभाए, सटाणेगं लोयस्स असंज्जइभाए।
कहि णं भंते ! तेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता ? गोयमा ! उडलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीदेसु समुदेसु सव्वेसु चेव जलासएसु जलढाणेसु, एत्थ णं तेइंद्रियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेज्जईभाए, समुग्घाएणं लोयस्त असंखेज्जइभाए, सट्टाणेणं लोयस्त असखेज्जइभागे।
कहि णं भंते ! चरिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उडलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु वावीसु प्रकार के हैं, विशेषता रहित हैं, उनमें कोई नानात्व नहीं है और वे सम्पूर्ण लोक में व्याप्त हैं। हे आयुष्मान् अमण ! ऐसा मैंने और अन्य सब तीर्थकरों ने भी प्ररूपण किया है ॥६॥
હે આયુમન્ શ્રમણ ! એવું મેં અને અન્ય સર્વ તીર્થકરોએ પણ પ્રરૂપણ કર્યું છે કે ૫ છે