________________
प्रज्ञापनासन
६०२ याणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञातानि । उपपातेन लोकस्यासंख्येय भागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे।
कुत्र खलु भदन्त ! चतुरिन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीपु हूदेपु वापीषु पुष्करिणीपु दीपिकामु गुञ्जालिकामु सरस्नु सरःपंक्तिकासु सरःसर पक्तिकामु विलेपु विलपक्तिकामु उज्झरेषु निझरेपु चिल्ललेपु पल्वलेषु वप्रेषु द्वीपेषु समुद्रेषु, सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खलु चतुरिन्द्रियाणां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्ययभागे।
कुत्र खलु भदन्त ! पञ्चन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीषु इदेषु वापीपु पुष्करिणीषु दीर्घिकास गुञ्जालिकामु सरस्सु सरःपङ्क्तिकासु सरस्सर पङ्क्तिकासु बिलेषु विलपक्तिकासु उज्झरेषु निर्झरेषु चिल्ललेषु पल्वलेषु वप्रेषु द्वीपेषु समुद्रेपु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खलु पञ्चेन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे । सू०६॥
टीका-अथ पर्याप्तापर्याप्तकद्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय सामान्यपश्चेन्द्रियाणां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! वेइंदियाणं पज्जत्तापजत्तगाणं
शब्दार्थ-(कहि णं भंते ! वेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता?) भगवन् ! पर्याप्त और अपर्याप्त डीन्द्रिय जीवों के स्थान कहां कहे हैं ? (गोयमा ! उड्डलोए तदेकदेसभाए) हे गौतम ! ऊर्ध्व लोक के अन्दर उसके एक देश भाग में (अहोलोए तदेकदेसभाए) अधोलोक में उसके एक भाग मे इत्यादि पूर्ववत् शब्दार्थ समझलेना चाहिए ॥६॥
टीकार्थ-अब पर्याप्त और अपर्याप्त द्वीन्द्रिय, त्रीन्द्रिय, चौइन्द्रिय तथा पंचेन्द्रिय जीवों के स्वस्थान आदि की प्ररूपणा करते हैं। गौतम!
शहाथ-(कहि णं भंते | वेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ) 3 लान् । पर्याप्त मने अपर्याप्त वीन्द्रिय योना स्थान या छ ? (गोयमा ! उडूढलोए तदेकदेसभाए) गौतम Bq सोनी १२ तेना में देश भागमा (अहोलोए तदेकदेसभाए) मधासोमा मने तेना मे टेश मागमा त्या પૂર્વવત્ શબ્દાર્થ સમજી લેવા જોઈએ છે ?
ટીકાર્થ–હવે પર્યાપ્ત અને અપર્યાપ્ત દ્વિન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય તથા