SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ६९८ - प्रज्ञापनासूत्र वद्धाः सन्तः मारणान्तिक समुद्घातेन समवहताः सन्तः आत्मप्रदेशान् उत्पत्तिदेशं यावद्विक्षिपन्ति तदा वादरनिगोदपर्याप्तायुष्याम् अधुनाऽपि न क्षीणमिति घादरपर्याप्तनिगोदा एव समुद्घातगताः सकललोकव्यापिनो भवन्तीत्याशयः,. 'सटाणेणं लोयस्स असंखेज मागे' स्वस्थाने न-स्वरथानापेक्षया लोकस्य असंख्येयभागे भवन्ति, बनोदध्यादीनां सर्वेपामपि समुदितानां लोकस्यासंख्येयभागमा वत्तित्वादित्याशयः, अथ पुनरपि गौतमः पृच्छति-कहि णं भंते ! वायरवणस्सइकाइयाणं'-हे भदन्त ! कुत्र खलु बादरवनस्पतिकायिकानाम् 'अपज्जत्तगाणं'अपर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि प्रज्ञप्तानि ? भगवानाह-गोयमा'हे गौतम ! 'जत्थेव'-यत्रैव 'वायरवणस्सइकाइयाणं पज्जत्तगाणं'-यादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि, 'तत्थेव'-तत्रैव 'वायरवणस्सइकाइयाणं अपजत्तगाणं ठाणा पण्णता'-यादरवनस्पतिकायिकानाम् अपर्याप्त कानां स्थानानि स्वस्थानानि प्रज्ञप्तानि सन्ति 'उववाएणं सबलोए'-उपपातेन -उपपासमुद्घात करते हुए आत्मप्रदेशों को उत्पत्ति देश तक फैलाते हैं, तब तक भी उनकी बादर निगोद पर्याप्त की आयु क्षीण नहीं होती अतएव वे उस समय भी वादर निगोद हो कहलाते हैं और समुद्घात की अवस्था में सम्पूर्ण लोक व्यापी होते हैं । स्वस्थान की अपेक्षा से पर्याप्त बादरवनस्पतिकायिक लोक के असंख्येय भाग में होते हैं, क्योंकि वनोदधि आदि पूर्वोक्त सब स्थान मिलकर भी लोक का असंख्यातवा भाग मात्र ही हैं। गौतम स्वामी पुनः प्रश्न करते हैं-भगवन् ! बादरवनस्पतिकायिकों के अपर्याप्त जीवों के स्थान कहां है ? भगवान् उत्तर देते हैं-हे गौतम ! जहाँ बादर वनस्पतिकाय के पर्याप्त जीवों के स्थान हैं वहीं बादरवनस्पतिकाय के अपर्याप्तक जीवों के भी स्वस्थान हैं। ये अपर्याप्त जीव કરતા રહિને આત્મ પ્રદેશોને ઉત્પત્તિ દેશ સુધી ફેલાવે છે. ત્યા સુધી પણ તેઓનું બાદર નિગોદ પર્યાપ્તનું આયુષ્ય ક્ષીણ નથી થતું તેથી જ તેઓ તે સમયે પણ બાદર નિગેટ જ કહેવાય છે અને સમુદ્દઘાતનો અવસ્થામાં સંપૂર્ણ લોક વ્યાપી હોય છે. સ્વસ્થાનની અપેક્ષાથી પર્યાપ્ત બાદર વનસ્પતિકાયિક લોકના અસંખ્યય ભાગમાં થાય છે, કેમકે ઘનેદધિ આદિ પૂર્વોક્ત બધા સ્થાન મળીને પણ લોકના અસંખ્યાતમા ભાગ માત્રજ છે. - શ્રી ગૌતમ સ્વામી પુનઃ પ્રશ્ન કરે છે–હે ભગવન ' બાર વનસ્પતિકાયિક અપર્યાપ્તકેના સ્થાન કયાં કહેવામા આવ્યા છે? આ પ્રશ્નનો ઉત્તર
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy