SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ प्रसापनासूत्रे वीतरागदर्शनार्याच,-सयोगिनश्च योगेन सहिताः गयोगाः वाङ्मनः कायलक्षणासते येषां ते सयोगिनस्ते च ते केवलिनश्चेति सयोगिकेवलिनस्ते च ते क्षीणकपायाश्चेति सयोगिकेवलिक्षीणकपायास्ते च ते वीतरागाश्चेति ते तथाविवास्तेषां यदर्शन तेन आर्या इत्यर्थः, 'अजोगिकेवलिखीणकसायवीयरायदंसणारिया य'अयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्चेति, अयोगिनः योगरदितास्ते च ते केवलिनथेत्यादिरीत्या समासः पूर्ववद्विधेयः, अथ सयोगिकेवलिक्षीण रूपायवीतरागदर्शनार्यान् प्ररूपयितुमाह-से किं तं स नोगिकेवलिखीण कसावीयरायदसणारिया ?'-अथ के ते-कतिविधाः सयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह-'सजोगिकेवलिखीण हसायवीयरायदंसणारिया दविहा पग्णत्ता' -सयोगिकवलिक्षीणकपायवीतरागदर्शनार्या द्विविधाः प्रतप्ताः, 'तं जहा'तद्यथा 'पढममम पराजोगिफेवलिखीण सायपीयरायदंगणारिया य'-प्रथमसमयसयोगिकेवलिक्षीणकपायवीतरागदर्शनार्या व 'अपढमममयमजोगिकेवलितीणकसायवीयायदंगणारि । य-अप्रथमसमयसयोगिकेवलिक्षीणकपागवीतरागदर्शनार्याच -अप्रथमसम-द्वयादिसमये संयोगिनच ते केवलिनच ते इत्यादि पूर्वोक्तरीत्या समासः स्वयमहनीयः, 'अहवा' -अथवा 'चरिमसमयसजोगिकेवलिखीणफसायवोयरायदंसणारिया य-चरमसमयसयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याच, क्षीणकषाय वीतरागदर्शनार्थ और अयोगिकेवलि क्षीणकषाय वीत. रागदर्शनायें जो केवलज्ञान प्राप्त कर दुके हैं मगर योगों से युक्त हैं ऐसे तेरहवें गुणस्थान वाले अरिहन्त सयोगी केवली कहलाते हैं और जो केवली अयोगदशा प्राप्त कर चुके हैं ऐसे चौदहवें गुणस्थान वाले अयोगि केवली कहलाते हैं । भयोगिकेवलि क्षीणकपाय वीतरागदर्शनार्य कितने प्रकार के हैं ? भगवान ने कहा-दो प्रकार के हैं। यथा-प्रथमसमथ सयोगिकेवलि क्षीणकपायवीतरागदर्शनार्य और अप्रथमसमय-सयोगिकेवलिक्षीणકેવળજ્ઞાન મેળવી ચૂક્યા છે પણ ગોથી યુક્ત છે એવા તેરમાં ગુણસ્થાન વાળા અરિહન્ત સગી કેવલી કહેવાય છે. અને જે કેવલી અયોગદશા પામેલા છે એવા ચૌદમા ગુણસ્થાનવાળા અગિ કેવલી કહેવાય છે. સશિ કેવલી ક્ષીણકષાય વીતરાગ દર્શનાર્ય કેટલા પ્રકારના છે ? શ્રીભગવાને કહ્યું-બે પ્રકારના છે. જેમકે પ્રથમ સમયસગિ કેવલીક્ષીણ કપાય વીતરાગ દર્શનાર્ય અને અપ્રથમ સમય સાગિ કેવલિ ક્ષીણકપાય વીત २० हर्शना -- -
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy