________________
४९५
प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेदवीतरागदर्शनार्य निरूपणम् कतिविधा इत्यर्थः, बुद्धवोषितच्छद्मस्थक्षीणकषायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह - 'बुद्धवोहियछ उमत्थखीण कसा यवीयरा यदसणारिया दुविहा पण्णत्ता ?' - बुद्धबोधितच्छद्मस्थक्षीणकषायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः ? 'तं जहा ' -तद्यक्षा-'पढमसमयबुद्धवोद्दियछ उमत्थखीण कसायवीयरायदंसणारियाय' - प्रथमसमयबुद्धबोधित च्छद्मस्थक्षीण कपायवीतरागदर्शनार्याश्च प्रथमसमये बुद्धेन बोधितच्छद्मस्थक्षीणकषायवीतराग दर्शनार्या इत्यर्थः ' अपढमसमयबुद्ध वोहिय छउमत्थखीणकसायवीय रागदंसणारिया य' अप्रथमसमयबुद्धबोधित च्छद्मस्थक्षीणकषायवीतराग दर्शनार्याश्च - अप्रथमसमये -द्वयादि समये बुद्धेन बोधितच्छद्मस्थक्षीणपायवीतरागदर्शनार्या इत्यर्थः ' अहवा' - अथवा - ' चरिमसमपबुद्धवो हियछउमत्थखीणकसायवीयरा यदसणारिया य' - चरमसमयबुद्धवोधित च्छद्मरक्षीणकपायवीतरागदर्शनार्याच, 'अचरिमसमयबुद्धवोडियछ उमत्थखीण कसायवीयरायदंसणारिया य' - अचरमसमयबुद्धबोधितच्छद्मस्थक्षीणकपायवीतरागदर्शनायश्चेति, प्रकृतमुपसंहरन्नाह - 'सेत्तं बुद्धवोहियछ उमत्थखीणकसायवीयासणारिया' - ते एते पूर्वोक्ताः बुद्धबोधित च्छद्मस्थक्षीण रुपायवीतरागदर्शनार्याः प्रज्ञप्ताः, 'से मत्थखीणकायवीयरायदंसणा रिया' - ते एते पूर्वोक्ताः छद्मस्थक्षीणकपायवीतरागदर्शनार्याः प्रज्ञप्ताः,
-
1
अथ केवलिक्षीणकपायवीतरागदर्शनार्यान् ग्ररूपयितुमाह - 'से कि तं केवलखीण कसायवीयरायदंसणारिया ?' - अथ के ते, कतिविधा इत्यर्थः, केवलिक्षीणकषायवीतरागदर्शनार्याः- केवलिनश्च ते क्षीणकपायाञ्चते वीतरागाचेति केवलक्षीणकपायवीतरागास्तेषां यदर्शनं तेन दर्शनेन आर्याः, इति केवलक्षण रुपायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह - 'केव लिखीण कसायवीयरायदंसणारिया दुविहा पण्णत्ता' केवलक्षीणकषायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'सजोगि केवलखीणकसायवीयरायदंसणारिया य' -सयोगिकेवलिक्षीणकपायदो भेद हैं । यह छद्मस्थ क्षीणकषाय वीतरागदर्शनार्य की प्ररूपा हुई । अच प्रश्न यह है कि केवलि-क्षीणकषाय वीतरागदर्शनार्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया- इन के दो भेद हैं-सयोगिकेवलि અપ્રથમ સમયવતી, અથવા તે ચરમ સમયવતી અને અચરમ સમયવતી એજ રીતે બુદ્ધાધિતના પણ બન્ને રીતે બે ભેદ છે. આ છદ્મસ્થ ક્ષીણકષાય વીતરાગ દનાય ની પ્રરૂપણા થઇ
હવે પ્રશ્ન એ છે કે કેવલિ ક્ષીણકષાય વીતરાગ દના કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપ્યા તેમના બે ભેદ છે—સયેાગિ કેવલિ ક્ષીણકષાય વીતરાગ દર્શાનાય અને અયાગિ કેવલ ક્ષીણકષાય વીતરાગ દના, જેઓ