SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४९५ प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेदवीतरागदर्शनार्य निरूपणम् कतिविधा इत्यर्थः, बुद्धवोषितच्छद्मस्थक्षीणकषायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह - 'बुद्धवोहियछ उमत्थखीण कसा यवीयरा यदसणारिया दुविहा पण्णत्ता ?' - बुद्धबोधितच्छद्मस्थक्षीणकषायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः ? 'तं जहा ' -तद्यक्षा-'पढमसमयबुद्धवोद्दियछ उमत्थखीण कसायवीयरायदंसणारियाय' - प्रथमसमयबुद्धबोधित च्छद्मस्थक्षीण कपायवीतरागदर्शनार्याश्च प्रथमसमये बुद्धेन बोधितच्छद्मस्थक्षीणकषायवीतराग दर्शनार्या इत्यर्थः ' अपढमसमयबुद्ध वोहिय छउमत्थखीणकसायवीय रागदंसणारिया य' अप्रथमसमयबुद्धबोधित च्छद्मस्थक्षीणकषायवीतराग दर्शनार्याश्च - अप्रथमसमये -द्वयादि समये बुद्धेन बोधितच्छद्मस्थक्षीणपायवीतरागदर्शनार्या इत्यर्थः ' अहवा' - अथवा - ' चरिमसमपबुद्धवो हियछउमत्थखीणकसायवीयरा यदसणारिया य' - चरमसमयबुद्धवोधित च्छद्मरक्षीणकपायवीतरागदर्शनार्याच, 'अचरिमसमयबुद्धवोडियछ उमत्थखीण कसायवीयरायदंसणारिया य' - अचरमसमयबुद्धबोधितच्छद्मस्थक्षीणकपायवीतरागदर्शनायश्चेति, प्रकृतमुपसंहरन्नाह - 'सेत्तं बुद्धवोहियछ उमत्थखीणकसायवीयासणारिया' - ते एते पूर्वोक्ताः बुद्धबोधित च्छद्मस्थक्षीण रुपायवीतरागदर्शनार्याः प्रज्ञप्ताः, 'से मत्थखीणकायवीयरायदंसणा रिया' - ते एते पूर्वोक्ताः छद्मस्थक्षीणकपायवीतरागदर्शनार्याः प्रज्ञप्ताः, - 1 अथ केवलिक्षीणकपायवीतरागदर्शनार्यान् ग्ररूपयितुमाह - 'से कि तं केवलखीण कसायवीयरायदंसणारिया ?' - अथ के ते, कतिविधा इत्यर्थः, केवलिक्षीणकषायवीतरागदर्शनार्याः- केवलिनश्च ते क्षीणकपायाञ्चते वीतरागाचेति केवलक्षीणकपायवीतरागास्तेषां यदर्शनं तेन दर्शनेन आर्याः, इति केवलक्षण रुपायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह - 'केव लिखीण कसायवीयरायदंसणारिया दुविहा पण्णत्ता' केवलक्षीणकषायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'सजोगि केवलखीणकसायवीयरायदंसणारिया य' -सयोगिकेवलिक्षीणकपायदो भेद हैं । यह छद्मस्थ क्षीणकषाय वीतरागदर्शनार्य की प्ररूपा हुई । अच प्रश्न यह है कि केवलि-क्षीणकषाय वीतरागदर्शनार्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया- इन के दो भेद हैं-सयोगिकेवलि અપ્રથમ સમયવતી, અથવા તે ચરમ સમયવતી અને અચરમ સમયવતી એજ રીતે બુદ્ધાધિતના પણ બન્ને રીતે બે ભેદ છે. આ છદ્મસ્થ ક્ષીણકષાય વીતરાગ દનાય ની પ્રરૂપણા થઇ હવે પ્રશ્ન એ છે કે કેવલિ ક્ષીણકષાય વીતરાગ દના કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપ્યા તેમના બે ભેદ છે—સયેાગિ કેવલિ ક્ષીણકષાય વીતરાગ દર્શાનાય અને અયાગિ કેવલ ક્ષીણકષાય વીતરાગ દના, જેઓ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy