SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू ३५ सदमनुष्यस्वरूपनिरूपणम् पञ्चेन्द्रियानुपसंहरन्नाह से तं खहयरपंचिंदियतिरिक्खनोणिया' ते एतेपूर्वोक्ताः, खचरपञ्चेन्द्रियतियग्योनिकाः प्रज्ञप्ताः, 'सेत्तं पंचिदियतिरिक्खजोणिया' ते एते पूर्वोक्ताः पञ्चेन्द्रियतिर्यग्योनिकाः प्रज्ञताः ॥सू० ३४॥ मूलम्-से किं तं मणुस्ता ? मणुस्सा दुविहा पण्णत्ता, तं जहा-समुच्छिममणुस्ता य, गब्भवतियमणुस्सा य ।से किं तं संमुच्छिममणुस्सा ? कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा! अंतोमणुस्सखित्ते घणयालीलाए जोयणसय सहस्सेसु, अड्डाइज्जेसु दीवसमुद्देसु, पन्नरलसु कम्मभूमिसु, तीसाए अकस्मभूमिसु, छप्पन्नाए अंतरदीवएसु गब्भवतिय मणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा बंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुस्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिस. संजोएसुवा णगरणिद्धमणेसु वा, सव्वेसु चेव असुइटाणेसु एत्थ णं संमुच्छिममणुस्ता संमुच्छंति, अंगुलस्स असंखेजइभागमे ताए ओगाहणाए । असन्नी मिच्छदिट्टी अन्नाणी सव्वाहिं पज्जत्तीहिं अपजत्तगा अंतोमुहुत्ताउया चेव कालं करेंति । सेतं संमुच्छिममणुस्सा ॥सू० ३५॥ छाया-अथ के ते मनुष्याः? मनुष्या द्विविधाः प्रज्ञप्ताः, तद्यथासंमूच्छिममनुष्याश्च, गर्भव्युत्क्रान्तिकमनुष्याश्च । अथ के ते संमूच्छिममनुष्या? अब खेचररूपणी का उपसंहार करते हैं-यह खेचर पंचेन्द्रिय तिर्यचों की प्ररूपणा हुई और इसके साथ ही पंचेन्द्रिय तिर्यंच जीवों की भी प्ररूपणा समाप्त हुई ॥३४॥ शब्दार्थ-(से' किं तं मर्गुस्सा ?) मनुष्य कितने प्रकार के हैं? હવે ખેચર જીવેની પ્રરૂપણાને ઉપસંહાર કરે છે–આ બેચર પંચેન્દ્રિય તિય ચાની પ્રરૂપણ થઈ અને તેની સાથેજ પંચેન્દ્રિય તિર્થં ચ ની પ્રરૂ५ समास 25. ॥ सू. ३४ ॥ મનુષ્ય પ્રજ્ઞાપના साथ-(से किं तं मणुस्सा) भनुष्यना सर ५४२॥ छ ? (मगुस्सा) मनुष्य
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy