SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रे जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीति मक्खाय'-द्वादशयोनि प्रवहाणि शतसहस्राणि-द्वादशयोनिकुलकोटिका लक्षा भवन्तीत्याख्यातं भगवता तीर्थकृता, अथ शिष्यवर्गानुग्रहाय द्वीन्द्रियाभृति खेचरान्तजीवानां जातिकुलकोटिशतसहस्रसंख्याज्ञापिका संग्रहगाथामाह 'सत्तट्ट जाइकुलकोडिलक्ख नव अद्धतेरसाई च । दसदस य होंति नवगा तह वारस चेव योद्धव्या' ॥१०७॥ सप्ताष्टौ जातिकुलकोटिलक्षाणि नव अर्द्धत्रयोदशानि च ।। दश दश च भवन्ति नवका स्तथा द्वादश चैव वोद्धव्याः ।। ___ एवञ्चात्र-द्वीन्द्रियाण्यारभ्य यथासंख्यं संख्यापदयोजना निम्नप्रकारेण कर्तव्या तथाहि-द्वीन्द्रियाणां सप्तजातिकुलकोटिलक्षाणि, त्रीन्द्रियाणामष्टी, चतुरिन्द्रियाणां नव जलचरपञ्चेन्द्रियाणामदत्रयोदशानि, चतुप्पदस्थलचरपञ्चेन्द्रियाणां दश, उरःपरिसर्पस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चेन्द्रियाणां नव खेचरपञ्चेन्द्रियाणां दश जातिकुलकोटि लक्षाणि भवन्तीत्यवसेयम् , । अथ खचर____ अब शिष्यजनों के अनुग्रह के लिए बीन्द्रिय से लेकर खेचर तक के जीवों की योनियां एक साथ बतलाते हैं। उनकी संग्राहिका गाथा का अर्थ इस प्रकार है-'दीन्द्रिय जीवों की सात लाख जातिकुलकोटि, ब्रीन्द्रियों की आठ लाख, चतुरिन्द्रियों की नौ लाख, जलचरपंचेन्द्रियों की साढे बारह लाख, चतुपदस्थलचरपंचेन्द्रियों की दस लाख, उरपरिसर्प स्थलचरपंचेन्द्रियों की दश लाख, भुजपरिसर्पस्थलचरपंचेन्द्रियों की नौ लाख, खेचर पंवेन्द्रियों की बारह लाख जाति कुलकोटि हैं। गाथा में केवल संख्यारसूचक पदों का प्रयोग किया है, अतएव उन्हें दीन्द्रियादि के साथ अनुक्रम से सम्बद्ध कर लेना चाहिए । હવે શિષ્યજનોના અનુગ્રહ માટે કીન્દ્રિયથી આરંભીને બેચર સુધીના જીવોની નિ એકી સાથે બતાવે છે. તેની સ ગ્રાહક ગાથાનો અર્થ આ રીતે છે કીન્દ્રિય જીવની સાત લાખ, જાતિકુલ કોટિ, ત્રીન્દ્રિયની આઠ લાખ, ચાર ઈન્દ્રિવાળાની નવ લાખ, જલચર પચેન્દ્રિની સાડા બાર લાખ, ચતુષઢ સ્થલચર પચેન્દ્રિયની દશ લાખ, ઉર પરિસર્પ સ્થલચર પચેન્દ્રિય ની દશ લાખ, ભુજ પરિસર્પ સ્થલચર પચેન્દ્રિયની નવ લાખ બેચર પચેન્દ્રિયની બાર લાખ, જાતિ કુલ કેટિ છે. ગાથામાં કેવળ સંખ્યા સૂચક પદને પ્રયોગ કર્યો છે. તેથી જ તેઓને દ્વીન્દ્રિયાદિની સાથે અનુક્રમથી સમ્બન્ધ જોડી લે જોઈએ,
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy