SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३४ खेचरपञ्चेन्द्रियतिर्यग्योनिकाः ४१७ द्वीपसमुद्रेषु भवन्ति, ते विततपक्षिणइति शेषः, तदुपसंहरमाह-'से तं विययपक्खी' तेएते पूर्वोक्ता विततपक्षिणः प्रज्ञप्ताः, 'ते समासओ दुविहा' ते खेचरपञ्चन्द्रियतिर्थग्योनिकाः समासत:-संक्षेपेण द्विविधा:-द्विप्रकारकाः, प्रज्ञप्ताः, 'तं जहा'तद्यथा-'समुच्छिमा य, गम्भवकंतिया य' संमूच्छिमाश्च, गर्भव्युत्क्रान्तिकाश्च, 'तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसगा' तत्र खलु समूच्छिमगर्भव्युत्क्रान्तिकेषु खेचरपञ्चेन्द्रियतिर्यग्योनिकेषु, ये ते संमूच्छिमा भवन्ति ते सर्वे नपुंसका एव ज्ञातव्याः, संमूच्छिमानां नपुंसकत्वावश्यंभानात्, 'संच्छिमा नपुंसकाः' इति वचनप्रामाण्यात्, 'तत्थ णं जे ते गम्भवातिया' तत्र खलु संमूच्छिमगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकेषु, ये ते गर्भव्युत्क्रान्तिका भवन्ति, 'ते णं तिविहा पण्णत्ता' ते खलु निविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा, 'इत्थीपुरिसा, णपुंसगा' स्त्रियः, पुरुषाः, नपुंसकाचेति, 'एएसि णं' एतेषां खलु एवमाइयाणं' एवमादिकानाम्-पूर्वप्रदर्शितानाम् , 'खहयरपंचिंदियतिरिक्खजोणियाणं' खेचर पञ्चेन्द्रियतिर्यग्योनिकानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तकापर्याप्तकानाम् , बारसदेते ? इस प्रश्न का उत्तर यह है कि उनका भी यहां मनुष्यक्षेत्र में सद्भाव नहीं है। वे अढाई बीप के बाहर जो द्वीप और समुद्र हैं, उनमें, ही होते हैं। यह विततपक्षियों की प्ररूपणा हुई। । ये खेचर पंचेन्द्रिय तिर्थग्योनिक जीव संक्षेप से दो प्रकार के कहे गए हैं, यथा-संसूर्छिम और गर्भज । इनमें जो संमूर्छिम हैं वे सब नपुंसक बेदी ही होते हैं और जो गर्भज हैं ये तीनों प्रकार के होते हैं -कोई स्त्रीवेदी, कोई पुरुषवेदी और कोई नपुंसकवेदी । इत्यादि इन पूर्जेक्त खेचर पंचेन्द्रिय तिर्थचों के पर्याप्तों और अपर्याप्तों के बारह कुलकोटि योनिप्रवह होते हैं, ऐसा भगवान् तीर्थकर ने कहा है। અહી દેખવામા કેમ આવતાં નથી? આ પ્રશ્નનો ઉત્તર એ છે કે–તેમને પણ અહીં મનુષ્ય ક્ષેત્રમાં સભાવ નથી તેઓ અઢાઈ દ્વીપની બહાર જે દ્વીપ અને સમુદ્રો છે, તેમાં જ હોય છે. આ રીતે આ વિતતપક્ષીની પ્રરૂપણા થઈ. આ બેચર પચેન્દ્રિય તિર્યંચ કેનિક જીવ સક્ષેપ કરી બે પ્રકારના કહ્યા છે જેમકે-સમૂર્ણિમ અને ગર્ભ જ, તેઓમાં જે સમુચ્છિમ છે. તેઓ બધા નપુસક વેદવાળા જ હોય છે, અને જે ગર્ભજ છે તેઓ ત્રણ પ્રકારના વેદવાળા હોય છે, કે ઈ સ્ત્રીવેદી, કેઈ પુરૂષવેદી, અને કેઈ નપુસક વેઠી છે વિગેરે એ પૂર્વોક્ત બેચર પચેન્દ્રિય તિય એના પર્યાપ્ત અને અપર્યાપ્તના બાર કુલ કેટિ એનિ પ્રવાહ થાય છે. એવું ભગવાન તીર્થકરે કહ્યું છે, प्र० ५३
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy