SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रेमापनासूत्रे पर्याप्तकानां, मध्ये 'जे ते अपज्जत्तगा'-ये ते अपर्याप्तकाः वनस्पतिजीवाः सन्ति - 'ते णं असंपत्ता'-ते खलु असम्प्राप्ताः, स्वयोग्याः पर्याप्तीः साकल्येन असंप्राप्ताः, विशिष्टान् वर्णादीन् अनुपगता भवन्ति, वर्णादि भेदविवक्षाया मेते कृष्णादिना वर्णभेदेन व्यपदेष्टुं न पार्यन्ते, शरीरादि पर्याप्तिषु परिपूर्णासु सतीषु वादराणां वर्णादिविभागः प्रकटो भवति नापरिपूर्णासु ते चापर्याप्ता उच्छ्वासपर्याप्त्याऽपर्याप्ता एव म्रियन्ते तस्मात् न स्पष्टतर वर्णादि विभागस्तत्रति भावः, 'तत्थ णं'-तत्र खलु-पर्याप्तकापर्याप्तकानां मध्ये 'जे ते पज्जत्तगा' ये-ते पर्याप्तकाः परिसमाप्तस्वयोग्यसमस्तपर्यासयः वनस्पतिजीका भवन्ति, 'तेसि णं वनाएसेणं गंधाएसेणं रसाएसेणं'-तेषां खलु पर्याप्तकवनस्पतिजीवानाम् वर्णादेशेन-वर्णभेदविवक्षया, गन्धादेशेन-गन्धभेदविवक्षया, रसादेशेन-रसभेदविवक्षया, 'फासादेसेणं'-स्पर्शादेशेन-स्पर्शभेदविवक्षया 'सहस्सग्गसो'-सहस्राग्रशः-सहस्रसंख्यया 'विहाणाई'-विधानानि भेदा भवन्ति, तद्यथा-वर्णाः कृष्णादिभेदात्पञ्च, गन्धौ सुरभितदितरभेदाद द्वौ, रसाः-तिक्तादयः पञ्च, स्पर्शाः -मृदुकर्कशादयोऽष्टौ भवन्ति इत्यादिरीत्या वर्णाद्यादेशैः सहस्राग्रशो भेदाः, 'संखिज्जाई जोणिप्पमुहसयसहस्लाई-संख्येयानि योनि प्रमुखानि-योनिद्वाराणि शतसहस्राणि पर्याप्तकवनस्पतिजीवानां भवन्ति, तथा हि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्श च संवृतायोनिः वनस्पतिकायिकानाम् इत्यादि पूर्वोक्तरीत्याऽवसेयम्, 'पज्जत्तगनीसाए अपज्जत्तगा ववमंति'-पर्याप्तकनिश्रया-पर्याप्ताश्रयेण, अपर्याप्तकाः (पज्जत्तगा य) पर्याप्त और (अपज्जत्तगा य) अपर्याप्त (तत्थ णं) उनमें (जे ते अपज्जत्तगा) जो अपर्याप्तक हैं 'ते) वे (असंपत्ता) अप्राप्त हैं (तत्थ णं जे ते पजत्तगा) उनमें जो पर्याप्तक हैं (तेसि णं) उनके (वन्नादेसेणं) वर्ण से (गंधादे सेणं) गंध से (रसादेलेणं) रस से (फासादेसेणं) स्पर्श से (सहस्तग्गसो) हजारों (विहाणाई) भेद हैं (संखेज्जाई जोणिप्पमुहसयसहस्साई) संख्यात लाख योनियां हैं (पजत्तणीसाए) पर्याप्त के आश्रय ले (अपज्जत्तगा) अपर्याप्त (वक्कमंति) जन्मते हैं। य) पर्याप्त मने (अपज्जत्तगा य) पर्याH (तत्थ ण) तेसोमा (जे ते अपज्जत्तगा) मा सपर्या छ (ते) तेस। (असंपत्ता) मप्राय छे. __(तत्थण जे ते पण्जत्तगा) तेमाभाथी २ ५४४ (तेसिं ण) तमान (वन्नादेसेण) वर्ष थी (गंधादेसेण) यी (रसादेसेण) २सथी (फासादेसेण) २५श थी (सहस्सग्गसो) । (विहाणाई) से छे (संखेज्जाई जोणिप्पमुहसय. सहस्साई) सण्यात etn योनियो छ (पज्जत्तणीसाए) पर्यासन मायथी (अपज्जत्तगा) २५यांस४ (वक्कमंति) मे छ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy